________________
आगम
(४०)
ཝལླཱཡྻ
अनुक्रम [२६]
आवश्यक
हारिभद्रीया
॥७०१ ॥
आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः)
अध्ययन] [४] मूलं [सू.] / [गाथा-], निर्युक्तिः [ १२९० ] भाष्यं [ २०६...].
तीए मूले तेणेव कमेण पञ्चइया जहा धारिणी तहा विभासियवा, नवरं तीए दारओ न हड्डिओ खुड्डुगकुमारोति से नामं कथं, सो जोबणत्थो जाओ, चिंतेइ पवज्जं न तरामि कार्ड, मायरं आपुच्छइ-जामि, सा अणुसासर तहवि न ठाइ, सा भणइ तो खाइ मन्निमित्तं वारस वरिसाणि करेहि, भणइ-करेमि, पुत्रेसु आपुच्छइ, सा भणइ-मयहरियं आपुच्छामि, तीसेवि वारस वरिसाणि, ताहे आयरियस्सवि वयणेण वारस, उवज्झायस्त वारस, एवं अडयालीसं वरिसाणि अच्छाविओ तह वि न ठाइ, विसज्जिओ, पच्छा मायाए भण्णूइ मा जहिं वा तर्हि वा वच्चाहि, महलपिया तुज्झ पुंडरीओ राया, इमा ते पितिसंतिया मुद्दिया कंबलरयणं च मए निंतीए नोणीयं एयाणि गहाय बच्चाहित्ति, गओणयरं, रण्णो जाणसालाए आवासिओ कल्ले रायाणं पेच्छिहामित्ति, अन्तरपरिसाए पेच्छणयं पेच्छइ, सा नट्टिया सवरत्तिं नच्चिऊण पभायकाले निद्दाइया, ताहे सा धोरिगिणी चिंतेइ-तोसिया एरिसा बहुगं च लद्धं जइ एत्थ विग्रहइ तो घरिसियामोति, ताहे इमं गीतियं पगाइया- 'मुहू गाइयं सुडू नच्चियं सुद्द्वाइयं साम सुंदरि । अणुपालिय दीहराइयओ सुमिणते मा पमाय ॥ १ ॥
[१] तथा मूखे तेनैव क्रमेण प्रवजिता यथा धारिणी तथा विभावितव्या नवरे तथा दारको न त्यक्तः ककुमार इति तस्य नाम कृतं स यौवनस्यो जातः, चिन्तयति प्रभ्यां न शक्रोमिकं मातरमापृच्छते धामि सा अनुशास्ति तथापि न तिष्ठति सा भणति तदा मन्निमित्तं द्वादश वर्षाणि कुरु, भणति करोमि, पूर्णेषु आपृच्छते सा भणति महत्सरिकामापृच्छे तथा अपि द्वादश वर्षाणि तत आचार्यस्यापि वचनेन द्वादश उपाध्यायस्य द्वादश, एवमष्टचत्वारिंशत् वर्षाणि स्थापितस्तथापि न तिष्ठति, विसृष्टः पञ्चाद् मात्रा भण्वते मा यन्त्र वा तन्त्र वा वाजीः, पितृल्यस्य पुण्डरीको राजा, इयं च ते पितृसका मुद्रिका कम्बर या निर्गच्छन्त्यानीतं एते गृहीत्वा व्रज, गतो नगरं राज्ञो बानशालायामुषितः कल्ये राजानं प्रेक्षिष्य इति, अभ्यन्तरपर्वदि प्रेक्षणकं प्रेक्षते, सा नटी सर्व नवा प्रभातकाले निद्रादिता तदा सा वर्त्तकी विन्तयति तोषिता पत् बहु च यद्यधुना प्रमाद्यति तर्हि अपचाजिताः स इति तदेम गीतिकां प्रगीतवती-सुष्ठु गीतं मुटु नर्त्तितं सुषुवादितं श्यामायां सुन्दरि ! अनुपादितं दीर्घरात्रं स्वप्नान्ते मा प्रमादः ॥ १ ॥
~ 1405 ~
४ प्रतिक्र
मणाध्य०
योगसं० अलोभता०
॥७०१ ॥