SearchBrowseAboutContactDonate
Page Preview
Page 1385
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक अस्थाणीओ उद्वित्ता निग्गओ, पुणो पविठो, ते ण उट्टेति, तेण भणियं-गेण्हह एए गोहेत्ति, ते अवरोप्परं दहण हसति, तेण अमरिसेण अत्थाणिमंडलियाए लिप्पकम्मनिम्मियं पडिहारजुयलं पलोइयं, ताहे तेण सरभसुद्धाइएण असिहत्थेण मारिया केइ नहा, पच्छा विणयं उपठिया, स्वामिओ राया, तस्स कुमारामच्चा नत्थि, सो मग्गइ । इओ य कविलो नाम भणो णयरवाहिरियाए वसइ, वेयालियं च साहुणो आगया दुक्खं वियाले अतियंतुमित्ति तस्स अग्गिहोत्तस्स घरए। ठिया, सो भणो चिंतेइ-पुच्छामि ता णे किंचि जाणंति नवत्ति !, पुच्छिया, परिकहियं आयरिएहि, सहो जाओ तं वाव रयणिं, एवं काले वच्चंते अण्णया अण्णे साहुणो तस्स घरे वासारत्तिं ठिया, तस्स य पुत्तो जायमेत्तओ अंबारेवईहिं Kगहिओ, सो साहूण भायणाणि कप्ताणं हेट्ठा ठविओ, नहा वाणमंतरी, तीसे पया धिरा जाया, कप्पओत्ति से नाम कयं, ताणि दोषि कालगयाणि, इमोवि चोदसम विजाहाणेसु सुपरिणिडिओ णाम लभ पाडलिपुत्ते, सो य संतोसेण दाणं [सू.] KK CAREERANCE दीप अनुक्रम [२६] आस्था निकाया उत्थाय निर्गतः पुनः प्रविष्टः, ते मोत्तिष्ठन्ति, तेन भणितं-गृहीततान् मधमानिति, ते परस्परं एटा हसन्ति, तेनामर्पणास्थानमण्डपिकायां लेष्यकर्मनिर्मितं प्रतीहारयुगलं प्रलोकितं, तदा तेन सरभ सोदावितेन असिइस्तेन मारिताः केविनष्टाः, पनाद्विनयमुपस्थिताः, क्षामितो राजा, तख कुमारामात्यान सन्ति, समायति । इत्ता कपिलो नाम प्राह्मणो नगरबाहिरिकार्या वसति, विकाले च साधव भागता दुःखं विकालेऽत्तिगन्तुमिति तस्याशिहोत्ररूप गृहे स्थिताः, समायणचिन्तयति-पृच्छामि तावत् एते किजिजानन्ति नवेति !, पृष्टाः, परिकथितमाचार्यैः, आलो जातस्तस्वामेव रजन्यां, पुर्व ब्रजति काले अन्यदाये साधयस्तस्य गृदेवाराने स्थिताः, तस्य च पुनः जातमात्रोऽम्बारेवतीभ्यां गृहीतः, स साधुषु कल्पयासु भाजनानामधात् स्थापिता, नष्टे म्यन्तौं, तस्याः प्रजा स्थिरा जाता, कवपक इति तस्य नाम कृतं, तो द्वावपि कालगती, अयमपि चतुर्दशसु विधास्थानेषु सुपरिनिष्ठितो नाम (रेखा)लभने पाटलीपुत्रे, स च संतोषेण डानं मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1384 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy