SearchBrowseAboutContactDonate
Page Preview
Page 1386
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक आवश्यक-लने इच्छइ, दारियाओ लभमाणीओ नेच्छइ, अणेगेहिं खंडिगसएहिं परिवारिओ हिंडइ, इओ य तस्स अइगमणनिग्गमणपहेप्रतिकहारिभद्रीया माएगो मरुओ, तस्स धूया जायूसतवाहिणा गहिया, लाघवं सरीरस्स नत्थि अतीवरूपिणित्ति न कोइ वरेइ, महती जाया, मणाध्य रुहिरं से आगयं, तस्स कहियं मायाए, सो चिंतेइ-बंभवज्झा एसा, कप्पगो सनसंधो तस्स उवाएण देमि, तेण दारे योगसं० ॥६९१॥ अगडे खओ, तस्थ ठविया, तेणंतेण य कप्पगोऽतीति, मया सद्देण पकुविओ-भो भो कविला! अगडे पडिया जो ट्र ५ शिक्षायां नित्थारेइ तस्सेवेसा, तं सोऊण कप्पगो किवाए धाविओ उत्तारिया यऽणेण, भणिओ य-सञ्चसंधो होजासि पुत्तगत्ति, कल्पकवंसे ताहे तेण जणवायभएण पडिवण्णा, तेण पच्छा ओसहसंजोएण लट्ठी कया, रायाए सुर्य-कप्पओ पंडिओत्ति, सदाविओ स्थूलभद्र|विण्णविओ य रायाणं भणइ-अहं ग्रासाच्छादनं विनिर्मुच्य परिग्रहं न करेमि, कह इमं किचं संपडिवजामि, न तीरइ |निरवराहस्स किंची काउं, ताहे सो राया छिदाइ मग्गइ, अण्णया रायाए जायाए साहीए निल्लेवगो सो सद्दाविओ, तुम | [सू.] दीप अनुक्रम [२६] RE-%EX नेपछति, दारिका लभ्यमाना नेच्छति, अनेक छात्रशतैः परिचूतो हिण्हते, इतस तस्य प्रवेशनिर्गमपचे एको महका, तस्य दुहिता जलोदरय्याधिना गृहीता, साधर्व शरीरस नास्तीति अतीवरूपिणीति न कोऽपि वृशुते, महती जाता, मनुस्तस्या जातः, सथी कथितं मात्रा, सचिन्तयति-महादस्पेषा, कम्पका | सत्यसन्धसमी पायेन ददामि, सेन जारि भवटा खाता, तत्र स्थापिता, तेनावना च कल्पक आषाति, महता पाल्देन प्रकूजितः-भो भोः! कपिल अपरे पतिता यो निस्तारयति तस्वैपा, ताया कल्पकः कृपया धाविता, सारिता चानेन, भणिता सत्यसम्धो भव पुत्रक इति, तदा सेन जमापवादभीतेन प्रतिपना, तेन |पवादोषधसंयोगेन छधा ता, राज्ञा श्रुतं-कल्पकः पण्डित हति, पावितो विजाब राजानं भणति न करोमि, कथमिदं हवं संप्रतिपरसो, न वाक्यते निरपराध किक्षित् कर्त, तदा स राजा छिद्राणि मार्गयति, अन्यदा राज्ञा पाटके (तस्य) जायाया निपका सशब्दिता, स्वं W॥६९१॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1385~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy