SearchBrowseAboutContactDonate
Page Preview
Page 1384
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक [सू.] ॥६९०॥ रायावि पसुत्तो, तेण उद्वित्ता रणो सीसे निवेसिया, तत्थेव अहिलग्गो निग्गओ, थाणइल्लगावि न वारिंति पवइओत्ति, ४ प्रतिक्र रुहिरेण आयरिया पच्चालिया, उडिया, पेच्छंति रायाणगं वावाइयं, मा पबयणस्स उड्डाहो होहिइत्ति आलोइयपडिकतोमणाध्य० ट्र अपणो सीसं छिदेइ, कालगओ सो एवं । इओ य पहावियसालिगए नाषियदुयक्खरओ उवज्झायस्स कहेह-जहा योगसं० ममऽजतेण जयरं वेढियं, पहाए दिह, सो सुमिणसत्थं जाणइ, ताहे घर नेऊण मत्थओ घोओ धूया य से दिण्णा, शिक्षायां [दिप्पिउमारद्धो, सीयाए णयरं हिंडाविजइ, सोवि राया अंतेउरसेज्जावलीहि दिडो सहसा, कुवियं, नायओ, वज्रस्वाम्यु. अउत्तोत्ति अण्णेण दारेणं नीणिओ सकारिओ, आसो अहियासिओ, अभितरा हिंडाविओ माझे हिंडाविओ बाहिं उदायिवृत्त निग्गओ रायकुलाओ तस्स पहावियदासस्स पडिं अडेइ पेच्छइ य णं तेयसा जलंत, रायाभिसेएण अहिसित्तो राया। नन्दराज्य जाओ, ते य डंडभडभोड्या दासोत्ति तहा विणयं न करेंति, सो चिंतेइ जइ विणयं ण करेंति कस्स अहं रायत्ति दीप अनुक्रम [२६] राजाऽपि प्रमुप्तः, तेनोत्थाय राज्ञः शी निवेशिता, तत्रैव जनमुष्टिः (१) निर्गतः, प्रातीहारिका अपि न वारयन्ति प्रबजित इति, रुधिरेणाचायोः प्रत्याहिताः, उस्थिताः, प्रेक्षन्ते राजानं च्यापादितं, मा प्रवचनस्योडाहो मूदिखाकोचितप्रतिक्रान्ता, आत्मनः शी छिन्दन्ति, कालगतास एवं । इतन नापित शाळायो नापितदास उपाध्यायाय कवपति-यथा ममायाप्रेण नगरं येथितं, प्रभाते रष्ट, स स्वमशास्त्रं जानाति, तदा गृहं नीरवा मसक धीतं दुहिता 18च ती दत्ता, दीपितुमारब्धः, शिविकया नगरं हिणवते, सोऽपि राजा अन्तःपुरिकाशपापालिका निर्दष्टः सहसा, जित, शातः, अन्न इवन्येन द्वारेण नीतः सरकारिता, अश्वोऽधिवासितः, अभ्यन्तरे दिनितो मध्ये हिविडतः बहिनिंगतो राजकुकात् नापितदारकं पृष्ठौ लगवति प्रेक्षते च तं तेजसा ज्वकम्तं, राज्याभिषेकेगाभिषिक्तो राजा जातः, ते च दधिकसुभटभोजिका दास इति तथा विनयं न कुर्वन्ति, सचिन्तयति-यदि विनयं ग कुर्वन्ति कमाई राजेति ॥६९०॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1383~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy