SearchBrowseAboutContactDonate
Page Preview
Page 1383
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཀྑཱུདྡྷེཡྻ [स्.-] अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [सू.] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६...]. पीडलिपुत्तस्स उप्पत्ती । सो उदाई तत्थ ठिओ रजं भुजद्द, सो य राया ते डंडे अभिक्खणं ओलम्गावे, ते चिंतेंतिकहमहो एयाए घाडीए मुश्चिजामो 2, इओ य एगस्स रायाणस्स कम्हिवि अवराहे रज्जं हियं, सो राया नहीं, तस्स पुत्तो भमंतो उज्जेणिमागओ, एगं रायायं ओलग्गइ सो य बहुसो २ परिभवइ उदाइम्स, ताहे सो रायपुत्तो पायवडिओ विष्णवेइ-अहं तस्स पीइं पिवामि नवरं मम वितिजिओ होजासि, तेण पडिस्सुर्य, गओ पाटलिपुत्तं, बाहिरिगमज्झमि गपरिसासु ओलग्गिऊण छिद्दमलभमाणो साहूणो अतिंति, ते अतीतमाणे पेच्छइ, ताहे एगस्स आयरियस्स मूले पञ्चइओ, सबा परिसा आराहिया तस्स पजाया, सो राया अहमिचउदसीसु पोसहं करेइ, तत्थायरिया अर्तिति धम्मकहानिमित्तं, अण्णया वैयालियं, आयरिया भणति गेण्हह उबगरणं राउलमतीमो, ताहे सो झडिति उडिओ, गहियं उवगरणं, पुत्रसंगोविया कंकलोहकत्तिया सावि गहिया, पच्छण्णं कया, अतिगया राजलं, चिरं धम्मो कहिओ, आयरिया पसुत्ता, १ पाटलिपुत्रस्योत्पत्तिः स उदायी तत्र स्थितो राज्यं भुनक्ति, स च राजा तानू ( लोकान् ) दण्डान् अभीक्ष्णं अवलगपति, ते चिन्तयन्ति कथमहो तस्या धाट्या मुच्येमहि इतकस्य राज्ञः कसिंचिदपि अपराधे राज्यं हृतं स राजा नष्टः, तस्य पुत्रो भ्राम्यन् उनिमागतः, एकं राजानमवलगयति, स च बहुशः २ परिभूयते उदाविना, तदा स राजपुत्रः पादपतितो विज्ञपयति-अहं तस्य जीवितं पिवामि परं मम द्वितीयो भव तेन प्रतिश्रुतं गतः पाटलिपुत्रं, बाह्यमध्यमृगपत्सु अवलग्य मिलभमानः साधव आयान्ति ताम् भयातः प्रेक्षते, तदेकस्याचार्यस्य मूले प्राजितः, सर्वां पर्वत् आरादा तस्य प्रजाता, स राजाऽष्टमीचतुर्दश्योः पोषधं करोति, तत्राचार्या आषान्ति धर्मकयानिमित्तं, अन्यदा बैकालिकं, आचार्या भणन्ति गृहाणोपकरणं राजकुलमतिगच्छामः, तदा स टिति उत्थितः, गृहीतमुपकरणं पूर्वसंगोपिता कटोकरिका सापि गृहीता, प्रच्छन्ना कृता, अतिगती राजकुलं, चिरं धर्मः कथितः, अचार्याः प्रसा मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1382 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy