SearchBrowseAboutContactDonate
Page Preview
Page 1382
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) हारिभद्रीया प्रत सूत्रांक [सू.] ॥६८९॥ अइसएण, खामेइ, अद्धितिं पगओ, ताहे सो केवली भणइ-तुभवि चरमसरीरा सिज्झिहिह गंगं उत्तरंता, तो ताहे चेव ४ प्रतिक्रपउत्तिण्णो, णावावि जेण २ पासेणऽवलम्गइ तं तं निबुडइ मझे उडिया सवावि निबुड्डा, तेहिं पाणीए छूढो, नाणं उप | मणाध्य० पणं, देवेहि महिमा कया, पयागं तस्थ तित्थं पवत्तं, से सीसकरोडी मच्छकच्छभेहिं खज्जती एगस्थ उच्छलिया पुलिणे, सा2 योगसं० इओ तओ छुम्भमाणा एगत्थ लग्गा, तत्थ पाडलिवीयं कहषि पविडं, दाहिणाओ हणुगाओ करोडि भिंदतो पायगो ५ शिक्षायां वनखाम्यु. उहिमो, विसालो पायवो जाओ, तत्थ तं चासं पासंति, चिंतेति-एस्थ णयरे रायस्स सयमेव रयणाणि एहिंति तं जयरं | पाटलीनिवेसिति, तत्थ सुत्ताणि पसारिजंति, नेमित्तिओ भणइ-ताव जाहि जाच सिवा वासेंति तओ नियत्तेज्जासित्ति, ताहे| पुत्रोत्प पुवाओ अंताओ अवरामुहो गओ तत्थ सिवा उडिया नियत्तो, उत्तराहुत्तो तत्थवि, पुणोवि पुषाहुत्तो गओ तत्थवि, दक्खिणहुत्तो तत्थवि सिवाए वासियं, तं किर वीयणगसंठियं नयरं, णयरणाभिए य उदाइणा चेइहरं कारावियं, एसा दीप अनुक्रम [२६] अतिशयेन, क्षमयसि, अति प्रगतः, वदास केवही भणति-यूयमपि चरमशरीरा: सेरपथ गलामुखरता, सतस्सदैव प्रोत्तीर्णः, नौरपि यस्मिन् २॥ पाऽवलगति तेग २ मूति मध्ये उपस्थापिताः सर्यापि बुद्धिता, तैः पानीये क्षिसः, ज्ञानमुत्पने, देवमहिमा कृतः, प्रयाग तत्र तीर्थ जातं, तख पीकरोटिका मत्स्यकच्छपैः खाद्यमानेकत्रोच्छलिता पुलिने, सेतसतः क्षिप्यमाणका लमा, तत्र पाटकाबीज कथमपि प्रविध, दक्षिणायनोः करोटि भिन्वन् पादप स्थितः। पादपो विशालो जातः, तत्र तं चापं पश्यन्ति, चिन्तयन्ति-मन्त्र नगरे राज्ञः स्वयमेव रवान्यष्यन्ति तत्र नगरं नियेशित मिति, तत्र सूत्राणि प्रसार्यन्ते, नैमितिको । | भणति-तावद्यात यायपिछवा वासयति ततो निवर्तयध्यमिति, तदा पूर्वमादन्तादपराभिमुखो गतस्तन्न विवा रसिता निवृत्तः, उत्तराभिमुखस्तत्रापि, पुनरपि । | पूर्वाभिमुखो गतस्तत्रापि, दक्षिणामुखस्तत्रापि शिवया बासितं, तकिक व्यजनकसंस्थितं मगर, नगरमानी चोदाविना पैत्यगई कारितं, एषा ६८९॥ 2-6 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1381~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy