SearchBrowseAboutContactDonate
Page Preview
Page 1378
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) आवश्यक- हारिभद्रीया प्रत सूत्रांक ॥६८७॥ [सू.] संगमाओ (पं० १७५००) एंति नवत्ति जहा निरयावलियाए ताहे पवइयाओ, ताहे कोणिओ चंपं आगओ, तत्थ प्रतिकसामी समोसढो, ताहे कोणिओ चिंतेइ-पहुया मम हत्थी चकवडीओ एवं आसरहाओ जामि पुच्छामि सामी अहं चकवट्टी मणाध्यक होमि नहोमित्ति निग्गओ सब्बबलसमुदएण, वंदित्ता भणइ-केवइया चकबट्टी एस्सा, सामी भणइ-सबे अतीता, पुणो| भणइ-कहिं उववजिस्सामि?, छडीए पुढवीए, तमसदहतो सथाणि एगिंदियाणि लोहमयाणि रयणाणि करेइ, ताहे सबबलेणं तिमिसगुहं गओ अहमेणं भत्तेणं, भणइ कयमालगो-अतीता बारस चकवट्टिको जाहित्ति, नेच्छइ, हस्थिविलग्गोस्वाम्युका मणी हस्थिमधए काऊण दंडेण दुवारं आहणइ, ताहे कयमालगेण आहओ मओ छडिं गओ, ताहे रायाणो उदाई ठावंति, उदाइस्स चिंता जाया-त्थ णयरे मम पिया आसि, अद्धितीए अण्णं णयरं कारावेइ, मग्गह वत्थुति पेसिया, तेवि एगाए पाडलाए उवरिं अवदारिएण तुंडेण चासं पासंति, कीडगा से अप्पणा चेव मुहं अतिति, किह सा पाडलित्ति, संग्रामात् आगमिष्यन्ति भवेति !, यथा निरयावसिकायो तदा प्रमजिताः, तदा कोणिकश्चम्पामागतः, नत्र स्वामी समवस्तः, तदा कोणिकमिन्तयति-बहवो मम हस्तिनचक्रवर्तिनः (यथा) एवमयरथा: यामि पृच्छामि स्वामिनं बाई पक्रवर्ती भवामि न भवामीति ! निर्गतः सर्ववलसमुदवेन, बन्दिया | भणति-कियन्तश्चक्रवर्तिन एण्याः १, खामी भणति-सर्वेऽतीताः, पुनर्भणति-कोपरखे, षष्टया पुण्या, तबधानः सीपये केन्द्रियाणि रक्षानि कोहमयानि करोति, सदा सर्वबलेन तमिश्रगुहां गतः अष्टमभक्तेन, भणति कृतमालका-भसीता द्वादशा चक्रवर्तिमो याहीति, नेच्छति, इस्तिविलमो मणि इस्तिमस्तके कृत्वा | दम्झेन द्वारमाहन्ति, तदा कृतमाळकेनाहतो गृतः वहीं गतः, सदा राजान बदायिन स्थापयन्ति, उदाधिनचिन्ता जाता-भत्र नगरे मम पिताऽऽसीत् , ब| त्याउन्यसागरं कारयति, मार्गयत वास्तु इति प्रेषिताः, तेऽध्ये कयाः पाटकायाः उपर्यवदारितेन तुण्डेन चार्ष पश्यन्ति, कीटिकास्वस्थात्मजैन मुखमायान्ति, कथं सा पाटले ति, दीप अनुक्रम [२६] M६८७॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1377~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy