SearchBrowseAboutContactDonate
Page Preview
Page 1377
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) -- - प्रत सूत्रांक सो मउलं पणामेइ एयस्स तुझे अरसित्ति, कह , ताहे भणइ-परिसिओ कण्णाओ ममं तावपेच्छह, तीए सह संवसह हियहियओ कओ, एवं वच्चइ कालो, सा पुच्छइ-काए वेलाए देवयाओ ओसरंति ?, तेण सिह-जाहे मेहुणं सेवामि, तीए रणो सिह मा ममं मारेहित्ति, पुरिसेहिं अंगस्स उवरि जोगा दरिसिया, एवं रक्खामो, ते य पज्जोएण भणिया-सह एयाए मारेह मा य दुरारद्धं करेहिह, ताहे मणुस्सा पच्छण्णं गया, तेहिं संसद्यो मारिओ सह तीए, ताहे नंदीसरो ताहि | विजाहिं अहिटिओ आगासे सिलं विउवित्ता भणइ-हा दास ! मओसित्ति, ताहे सनगरो राया उलपडसाडगो खमाहि एगावराहंति, सो भणइ-एयरस जइ तवरथं अचेह तो मुयामि, एयं च णयरे २ एवं अवाउडियं ठावेहत्ति तो। मुयामि, तो पडिवण्णो, ताहे आययणाणि कारावियाणि, एसा महेसरस्स उप्पत्ती । ताहे नगरि सुणियं कोणिओ अइगओ गद्दभनंगलेण गाहाविया, एस्धंतरे सेणियभजाओ कालियादिमादियाओ पुच्छंति भगवं तित्थयर-अम्हें पुत्ता | [सू.] दीप अनुक्रम [२६] सासुकुलमर्पयत्येतस्य स्वमहंसीति, कथं १, सदा भणति-इंश्यः कन्या मां तावत् प्रेक्षख, तया सह संचसति हतहदयः कृतः, एवं मजति कालः, सा पृक्छति-कस्यां येलायां देवता अपसरन्ति, नोक-पदा मैथुन सेवे, सया राजे कथितं मा मां मारयतेति, पुरुषैरङ्गस्योपरि योगा दर्शिताः, एवं रक्षयामः, ते च प्रद्योतेन भणिता-सहतया मारयत मा दुरारब्धं काई, तदा मनुष्याः प्रश्छवं गताः, तैः संश्लिष्ठो मारितः सह तया, तदागन्दीश्वरस्ताभिषिचाभिरधिष्ठित आकाशे शिला विकुळ भणति-हा दास!मृतोऽसीति, तदा सनागरो राजा शाटिकापटः क्षमस्कमपराधमिति, स भणति यदि एनमेतदवस्थं भर्चवत, तदा मुजामि, पुनं च नगरे २ एवमप्रावृतं स्थापयतेति तदा मुशामि, वदा प्रतिपनः, तदाऽऽयतनानि कारितानि, एषा महेश्वरस्वोपतिः । तदा नगरी न्यो कोणिकोऽतिगतः गईभलालेन कृष्टा, अत्रान्तरे श्रेणिकभार्याः कालिकादिका पृष्ठन्ति भगवन्त तीर्थकर-असा पुत्राः मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1376~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy