SearchBrowseAboutContactDonate
Page Preview
Page 1376
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक आवश्यक-दादिडो, पलाओ, मग्गओ लग्गइ, एवं हेहा उवरिं च नासइ, कालसंदीवेण तिन्नि पुराणि विउविता, सामिपायमले प्रतिक्रमहारिभ- अच्छइ, ताणि देवयाणि पहओ, ताहे ताणि भणंति-अम्हे विजाओ, सो भट्टारगपायमूलं गोसि तत्थ गओ. एकमेकाशमणाध्याः द्रीया खामिओ, अण्णे भणति-लवणे महापायाले मारिओ, पच्छा सो विजाचकवट्टी तिसंझ सबतित्थगरे वंदिता ण च | योग०५शि दाइत्ता पच्छा अभिरमइ, तेण इंदण नाम कयं महेसरोत्ति, सोवि किर धेजाइयाण पओसमावण्णो धिज्जाइयकन्नगाण क्षायां वन॥६८६॥ वाम्यु.महे सय २ विणासेइ, अन्नेसु अंतेउरेसु अभिरमद, तस्स य भणंति दो सीसा-नंदीसरो नंदी य, एवं पुष्फएण विमाणेण अभि- रोत्पदा रमइ, एवं कालो वचाइ, अन्नया उजेणीए पज्जोयरस अंतेउरे सिवं मोतूर्ण सेसाओ विद्धंसेइ, पजोओ चिंतेइ-को उवाओ होजा जेण एसो विणासेज्जा, तत्थेगा उमा नाम गणिया रूवस्सिणी, साकिर धूवग्गहर्ण गेण्हइ जाहे तेणंतेण एइ, एवं बच्चइ काले उइण्णो, ताए दोणि पुष्पाणि वियसियं मउलियं च, मउलियं पणामियं, महेसरेण वियसियस्स हत्थो पसारिओ, [सू.] दीप अनुक्रम [२६] 645-45645 E, पलायिता, पृष्ठतो लगति, एवमधस्तादुपरि घनश्यति, कालसंदीपेन श्रीणि पुराणि विकृर्षितानि, स्वामिपुरविपति, ता देवताः प्रहता, तदाता। भणन्ति-वर्य विद्या, स भहारकपादमूलं गत इति गता, सत्र एककेन अमिता, अन्ये भणन्ति-सपणे महापाताले मारितः, पश्चात् स विथाचावी निसाध्यं सर्व तीर्थकरान बन्दिया भूप्यं च विवा पवादभिरमते, तेनेगेण नाम कृतं महेश्वर इति, सोऽपि किक धिरजातीयानां प्रवेषमापनो विजातीयकम्पकानां शतं | बिनाशयति, मन्येप्यन्तापुरेषु अभिरमते, तस्य च भण्येते ही शिष्यो-मन्दीभरो नन्दीच, एवं पुष्प कण विमानेन अभिरमते, एवं कालो प्रजाति, अन्यदोजबिन्यो प्रथोतवान्तापुरे विवो मुनषा भेषा विध्वंसयति, प्रयोतबिन्तयति-क उपायो भवेत् येन एष विनाश्येत १. तत्रैकोमानाशी गणिका कपिणी, साहिल पूप-ल महर्ण गृहाति यदा तेन मार्गे गैति, एवं प्रगति काले अवतीर्णः, सपा हे पुणे विकसितं मुकूलितं च, मुकुलितमर्पयति, महेभरेण विकसित्ताय इतः प्रसारितः, ॥६८६॥ मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1375~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy