SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं -1 (४०) प्रत सूत्राक ततो मिगावती पजोयस्स उदयणकुमार णिक्खेवगणिक्खितं काऊण पचइआ, पज्जोअस्सवि अढ अंगारवईपमुहाओ देवीओ पवइयाओ, ताणिवि पंच चोरसयाणि तेणं गंतूण संबोहियाणि, पतं पसंगेण भणिों, एल्थ इट्टगपरंपरएण अहि यारो, एस दवपरंपरओ ॥ ८७ ॥ साम्प्रतं नियुक्तिशब्दस्वरूपाभिधानायेदमाहणिजुत्ता ते अत्था जं बहा तेण होइ णिजुत्ती। तहविय इच्छावे विभासिउ सुत्तपरिवाडी ॥८८॥ व्याख्या-निश्चयेन सर्वाधिक्येन आदी या युक्ता नियुक्ताः, अर्यन्त इत्यर्थाः जीवादयः श्रुतविषयाः, ते ह्या निर्युक्ता एव सूत्रे, 'यद्' यस्मात् 'बद्धाः सम्यग् अवस्थापिता योजिता इतियावत् , तेनेयं नियुक्ति निर्युक्तानां युक्तिनिर्युक्तयुक्तिरिति प्राप्ते युक्तशब्दस्य लोपः क्रियते, उष्ट्रमुखी कन्येति यधा, नियुक्तार्थव्याख्या नियुक्तिरितिहृदयं । आह-सूत्रे सम्यक् निर्युक्ता एवार्थाः पुनश्चेहेषां योजन किमर्थं ?, उच्यते, सूत्रे निर्युकानप्यर्थान् न सर्व एवाशेषान् अवबुध्यन्ते यतः, अतः । तथापि च सूत्रे निर्युक्तानपि सतः एषयति-इषु इच्छायामित्यस्य ण्यन्तस्य लद् इति" तिप्-शप्-गुणायादेशेषु कृतेषु एषयति, विविध भाषितुं विभाषितुं, का?-'सूत्रपरिपाटी' सूत्रपद्धतिरिति, एतदुक्तं भवति-अप्रतिबुध्यमाने श्रोतरि गुरुं तदनुग्रहार्थं सूत्रपरिपाव्येव विभापितुमेषयति-इच्छत इच्छत मा प्रतिपादयितुमित्थं प्रयोजयतीवति, सूत्रपरिपाटीमिति पाठान्तरं, शिष्य एव गुरुं सूत्रपद्धतिमनव बुध्यमानः प्रवतेयति-इच्छत इच्छत मम ततो सुगावती प्रद्योत उदयनकुमारस्य निक्षेपनिक्षिप्तं कृत्वा मनजिता, प्रयोतस्याप्पष्टौ अङ्गारवतीप्रमुखाः देयः प्रवजिताः, तानि पञ्च चौरमातानि तेन गत्वा संबोधितानि । पुतन् प्रसनेन भणितं, अत्र इटकापरम्परकेणाधिकारः, एष इच्यपरम्परकः ॥ १ भहवा सुवपरिवादी सुभोवएसोऽयं (वि.) श्रुतस्य विधिरिति वृत्तिः, "सायाधिक + सूत्रे. सूत्रनिक सूत्रेनि. नेदम्. पा. मनुष्य दीप अनुक्रम Swlanmiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: | नियुक्तिशब्दस्य स्वरुपम् ~ 136~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy