SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम H आवश्यक॥ ६६ ॥ “आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [-1, मूलं [-गाथा-], निर्युक्तिः [ ८७], भाष्यं [-] ते' अण्णया कयाइ ओहाइया, ताए सा भणिआ, पेच्छं कूबे किंपि दीसइ, सा दहुमारद्धा, ताए तत्थेव छूढा, ते आगता पुच्छंति, ताए भण्णति अप्पणो महिलं कीस न सारिह ?, तेहिं णायं जहा एयाए मारिया, तओ तस्स बंभणचेडगस्स हिदए ठिअं जहा एसा मम पावकम्मा भगिणित्ति, सुबइ य भगवं महावीरो सबण्णू सबदरिसी, ततो एस समोसारणा पुच्छति । ताहे सामी भणति- - सा चैव सा तव भगिणी, एत्थ संवेगमावन्नो सो पवइओ, एवं सोऊन सवा सा परिसा पतणुरागसंजुत्ता जाया । ततो मिगावती देवी जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं वंदित्ता एवं बयासी-जं णवरं पज्जोअं आपुच्छामि, ततो तुज्झ सगासे पवयामित्ति भणिऊण पज्जोअं आपुच्छति, ततो पज्जोओ तीसे महतीमहालियाए सदेवमणुयासुराए परिसाए लज्जाए ण तरति वारेडं, ताहे विसज्जेइ, १ तेऽन्यदा कदाचिदुद्धाविताः, तदा सा मणिता, पश्य कूपे किमपि दृश्यते सा द्रहुमरच्या, तथा सन्नैव क्षिप्ता, ते भागताः पृच्छन्ति, तया भण्यन्ते-आत्मनो महेलां किं न रक्षत ( सारयत ) १, तैर्शातं यथैतया मारिता, ततस्तस्य ब्राह्मणचेटकख हृदि स्थितं यथैषा मम पापकर्मा भगिनीति श्रूयते च भगवान्महावीरः सर्वज्ञः सर्वदर्शी, तत एष समवसरणात् पृच्छति तदा स्वामी भगति सैव सा तव भगिनी, अत्र संवेगमापन्नः स प्रबजितः, एवं श्रुत्वा सर्वा सा परिषत् मतनुरागसंयुक्ता जाता, ततो मृगावती देवी यत्रैव श्रमणो भगवान् महावीरः तत्रैवोपागच्छति, उपागत्य श्रमण भगवन्तं महावीरं वन्दित्वा एवमवादीत् यत् परं प्रयोतमापृच्छामि ततस्त्वत्सकाशे प्रव्रजामीति भणिवा प्रद्योतमापृच्छति, ततः प्रयोतस्तस्यामतिमहत्यां सदेवमनुजासुरायां पर्षद लया न शक्नोति वारयितुं, तस्मात्, विसर्जयति (व्यसुक्षत्) * ते य. + एय सारवेइ. समोसरणे. पु. Education intimational For Free Only हारिभद्रीवृत्तिः विभागः १ ~135~ ॥ ६६ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy