SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ आगम “आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं -1, मूलं [-/गाथा-], नियुक्ति: [८७], भाष्यं -1 (४०) 645645% प्रत दौरिया जाया, सो पेडो तीसे बालग्गाहो, सा य णिच्चमेव रोयति, तेण उदरपोप्पयं करेंतेणं कहवि सा जोणिहारे हत्थेण आहता, तहा बवहिता रोवितुं, तेण णायं-लद्धो भए उवाओत्ति, एवं सो णिचकालं करेति, सो तेहिं मायपितीहिं णाओ, ताहे हणिऊणं धाडिओ, साविय पडुप्पण्णा चेव विद्दाया, सो य चेडो पलायमाणो चिरं णगरविणदुहसीलायारो जाओ, गतो एगं चोरपल्ली, जत्थ ताणि एगूणगाणि पंच चोरसयाणि परिवसंति, सावि पइरिक हिंडती एग गाम |गता, सो गामो तेहिं चोरोहिं पेलितो, सा य जेहिं गहिया, सा तेहिं पंचहिवि चोरसएहिं परिभुत्ता, तेसिं चिंता जाया -अहो इमा वराई एत्तिआण सहति, जइ अण्णा से घिइजिआ लभेजा तो से विस्सामो होजा, ततो तेहिं अण्णया कयाई तीसे विइजिआ आणीआ, जदिवसं चेव आणीआ तद्दिवसं चेव सा तीसे छिड्डाई मग्गइ, केण उवाएण मारेजा, सूत्राक *CREASSES दीप अनुक्रम दारिका जाता, सचेटलस्था बारमाहा, सा च नित्यमेव रोदिति, तेन उदरामर्शनं कुर्वता कथमपि सा योनिद्वारे हस्तेनाहता तथा अवस्थिता रोदनात् (भाये तुम्) तेन ज्ञात-लब्धो मयोपाय इति, एवं स नित्यकालं करोति, स ताभ्यां मातापितृभ्यां ज्ञातः तवा हत्या निर्धाटितः, सापि च प्रत्युत्पन्ना एवं (योग्यवयःस्थैय) विदुता, स च चेटः पलायमानः चिरं नगरविनष्टदुष्टशीलाचारी जातो, गत एका चौरपाली, यत्र च तानि एकोनानि पञ्चशतानि चौराः परिवसन्ति, सापि प्रतिरिक्त हिन्दन्ती एक ग्रामं गता, स मामस्वीरे: प्रेरितः (लुण्टितः), सा चैभिगृहीता, सा तैः पञ्चभिरपि चौरशतैः परिभुक्ता, तेषां चिन्ता जाता-अहो इयं बराकी एतावतां सहते, यचन्याऽस्या द्वितीया लभ्येत तदाऽस्या विश्रामो भयेन , ततस्तरन्यदा कदाचित्तस्या द्वितीयाऽनीता, यदिवस एवानीता तदिवस एव तस्थाश्मिाणि मार्गथति, केनोपाचेन मायेत, || नद घेव. दुइविण णागि. wwwjainatorary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 134 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy