SearchBrowseAboutContactDonate
Page Preview
Page 1363
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [सू.] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६...]. जाओ, अभिग्रस्तस्तेन, ताहे कुमारामच्चा भणति पुत्ते ! विसज्जेह, ताहे से पुत्ता जेमेइ, ताणवि तहेब, संतती कालंतरेण पिडणा लज्जितमारद्धा, पच्छिमे से निलओ कओ, ताओवि से सुण्हाओ न तहा वट्टिउमारद्धाओ, पुत्तावि नाढायंति, तेण चिंतियं एयाणि मम दषेण बहियाणि मम चैव नाढायंति, तहा करेमि जहेयाणिवि वसणं पार्श्विति, अन्नया तेण पुत्ता सदाविया, भणइ पुत्ता ! किं मम जीविएणं ?, अम्ह कुलपरंपरागओ पसुबहो तं करोमि, तो अणसणं काहामि, तेहिं से कालगओ छगलओ दिण्णो, सो तेण अप्पगं उलिहावेद, उहोलियाओ य खवावेइ, जाहे नायं सुगहिओ एस कोडेणंति ताहे लोमाणि उप्पाडे फुसित्ति एन्ति, ताहे मारेता भणइ-तुम्भेहिं चेत्र एस खाएयवो, तेहिं खइओ, कोढेण गहियाणि, सोवि उट्ठेत्ता नहो, एगत्थ अडवीए पवयदरीए णाणाविहाणं रुक्खाणं तयापत्तफलाणि पडताणि तिफला य पडिया, सो सारएण उण्हेण कक्को जाओ, तं निविष्णो पियइ, तेणं पोहं भिण्णं, सोहिए सज्जो जाओ, आगओ सहिं, जातं, तदा कुमारामात्या भणन्ति पुत्रान् विसृज, तदा तस्य पुत्रा जेमन्ति तेषामपि तथैव, संततिः कालान्तरे पितुर्हजितुमारब्धा, पश्चिमेतस्य निलयः कृतः, सा अपि तस्य स्नुषा न तथा वतुमारब्धाः पुत्रा अपि नाहियन्ते तेन चिन्तितं एते मम द्रव्येण वृद्धा मामेव माद्रियन्ते तथा करोमि चैतेऽपि व्यसनं प्रामुवन्ति, अन्यदा तेन पुत्राः शब्दिताः, भणति पुत्राः ! मम किं जीवितेन ?, अस्माकं कुरुपरम्परागतः पशुवधः तं करोमि ततोऽनशनं करिष्यामि, तैस्तसै कृष्णगो दक्षः, स तेनात्मीयं (तनुं ) चुम्बयति, मलगुटिकाथ खादयति यदा ज्ञातं सुगृहीत एष कुठेनेति तदा रोमान्युत्पाटयति झटित्या यान्ति तदा मारयिष्या भणति युष्माभिरेवैष खादितव्यः तैः खादितः कुठेन गृहीताः सोऽप्युत्थाय मष्टः, एकत्र अटव्यां पर्वतदय नानाविधानां वृक्षाणां स्वपत्रफलानि सन्ति त्रिफला च पतिता, स शारदेन उष्णेन कस्को जातः, ततो निर्विण्णतं पिवति, तेनोदरं भिन्नं, शुद्धी सभो जातः आगतः स्वगृह मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ------ ~ 1362 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy