________________
आगम
(४०)
प्रत
सूत्रांक
[सू.-]
दीप
अनुक्रम
[२६]
आवश्यकहारिभ
द्रीया
||६८०॥
आवश्यक- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्तिः)
अध्ययन [ ४ ], मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४ ] भष्यं [ २०६...].
अणो भणइ किह ते नई, भणइ-देवेहि मे नासियं, ताणि पेच्छइ-सडसडिंताणि, किह तो तुम्भेवि मम खिंसह ?, ताहे ताणि भांति किं तुमे पावियाणि १, भणइ – वाढंति, सो जणेण खिंसिओ, ताहे नहो गओ रायगिहं दारवालिएण समं दारे वसद्द, तत्थ बारजक्खणीए सो मरुओ भुंजइ, अण्णया बहू उंडेरया खइया, सामिस्स समोसरणं, सो बारवालिओ तं वेत्ता भगवओ वंदओ एइ, सो बारं न छड्डेड, तिसाइओ मओ बावीए मंडुको जाओ, पुवभवं संभरइ, उत्तिष्णो बाबीए पहाइओ सामिबंदओ, सेणिओ य नीति, तत्थेगेण वारवालिओ किसोरेण अकंतो मओ देवो जाओ, सको सेणियं पसंसइ, सो समोसरणे सेणियस्स मूले कोढियरूवेणं निविट्टो तं चिरिका फोडित्ता सिंचाइ, तत्थ सामिणा छियं, भणइ-मर, सेणियं जीव, अभयं जीव वा मर वा, कालसोरियं मा मर मा जीव, सेणिओ कुविओ भट्टारओ मर भणिओ, मणुस्सा सण्णिया, उडिए समोसरणे फ्लोइओ, न तीरइ जाउं देवोति, गओ घरं, बिइयदिवसे पर आगओ, पुच्छइ-सो कोत्ति ?,
१ जनो भणति कथं तव नष्टं भणति देवेंमें नाशितं ते पश्यन्ति-शतिशटितानि ( पूतीनि स्वाङ्गानि ), कथं तत् यूयमपि मां निन्दती, तदा ते भगन्ति किं वया प्रापिताः १, भणति बाढमिति, स जनेन निर्मतिः, तदा नष्टो तो राजगृहं द्वारपालकेन समं द्वारे वसति तत्र द्वारपक्षावाले सम रुको मुझे अन्यदा बहवो वटका भुक्ताः, स्वामिनः समवसरणं, स द्वारपालस्तं स्थापयित्वा भगवान्को गतः स द्वारं न त्यजति तुषादितो मृतोपाध्यां मण्टुको जातः पूर्वभवं सारति अवतीर्णो वाप्याः प्रधावितः स्वामियन्दकः, श्रेणिक निर्गच्छति द्वारपालः तत्रैकेन किशोरेणा कान्तो तो देवो जातः शक्रः श्रेणिकं प्रशंसति स समवसरणे श्रेणिकख मूले ( अन्तिके) कुष्ठिरूपेण निविष्टः तं स्फोटकान् स्फोटविल्या सिद्धति, तत्र स्वामिना सुतं भणति-त्रिषस्व, ब्रेकिं जीव, अभयं जीव या प्रियस्व वा, कालशोकारिकं मा त्रियन मा ओव, बेणिकः कुपितः भट्टारकं (प्रति ) त्रियखेति भणितं मनुष्याः संशिताः स्थिते समवसरणे प्रलोकितः, न मया देव इति गतो गुदं द्वितीयदिवसे मगे आगतः पृच्छति स क इति,
४ प्रतिक्रमयोग० ५शि शायां वज्रस्वाम्यु० सेडु
कवृत्तान्तः
~ 1363 ~
॥ ६८० ॥
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः