________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...],
(४०)
प्रत सूत्रांक
आवश्यक-लगुविणी पई भणइ-धयमोल विढवेहि, के मग्गामि !, भणइ-रायाणं पुप्फेहि ओलग्गाहि, न य वारिजिहिसि, सो यमाप्रतिक्रमहारिभ
उलग्गिओ पुष्फफलादीहि, एवं कालो पञ्चइ, पज्जोओ य कोसंबिं आगच्छद, सो य सयाणिो तस्स भएण जउणाए द्रीया
दाहिणं कूलं उडवित्ता उत्तरकूल एइ, सो य पजोओ न तरइ जउणं उत्तरि, कोसंबीए दक्खिणपासे खंधावारं निवे-13 ॥६७९॥ सित्ता चिठ्ठइ, ता वेइ-जे य तस्स तणहारिंगाई तेसिं वायस्सिओ गहियओ कन्ननासादि छिंदइ सयाणि य मणुस्सा एवं
परिखीणा, एगाए रत्तए पलाओ, तं च तेण पुप्फपुडियागएण दिई, रण्णो य निवेइयं, राया तुह्रो भणइ-किं देमि?, भणति-चंभणि पुच्छामि, पुच्छित्ता भणइ-अग्गासणे कूरं मग्गाहित्ति, एवं सो जेमेइ दिवसे २ दीणारं देइ दक्खिणं एवं ते कुमारामच्या चिंतेति-एस रण्णो अग्गासणिओ दाणमाणग्गिहीओ कीरउत्ति ते दीणारा देंति, खद्धादाणिओ| जाओ, पुत्तावि से जाया, सो तं बहुयं जेमेयवं, न तीरइ, ताहे दक्खिणालोभेण बमेउं २ जिमिओ, पच्छा से कोढो
युषी पत्ति भणति-पूतमूल्यमुपाय, मार्गचामि ?, भणति-नाजानमधला पुष्पैः पवार्यसे, स चावलाः पुरुषफलादिभिः, एवं कालो ब्रजति, प्रद्योवश्व कीशाम्बीमागमति, स च शतानीकलस्य भयेन यमुनाया दक्षिण कूल उत्थाप्योत्तरकूलं गच्छति, सच प्रद्योतो न तरति यमुनामुत्तरीतुं, कौशाम्ध्या दक्षिणपा स्कन्धाचार निवेश्व तिष्ठति, तदा प्रवीति-ये च तस्य तूणहारकादयस्तेषां धागानितो गृहीतः कर्णनासादि छिनत्ति शतानि च मनुष्याणां एवं परि क्षीणानि, एकस्वां रात्री पलायितः, तच तेन पुष्पपुटिकागतेन ई, राजेच निवेदितं, राजा सुटो भगति- िददामि, भगति-माझणीं पृच्छामि, पृष्ट्वा] | भगति-भग्रासनेन सह कूर मार्ग येति, एवं स जेमति दिवसे २ ददाति दीनारं दक्षिणां, एवं ते कुमारामात्याश्चिन्तयन्ति- एष राज्ञोऽग्रासनिको दानमानगृहीत: दाक्रियतामिति दीनारान् ददति, बहुदानीयो जाता, पुत्रा अपि तस्य जाताः, स तर बहुकं जेमितम्यं, न शक्यते, तदा दक्षिणालोभेन वाम्वा २ णिमितः,
पश्चात्तस कुष्ठ
दीप अनुक्रम [२६]
-*-*
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1361~