SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ལྐུལླཱཡྻ [स्.-] अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६..... 'सेणियस्स, आगओ, अंबाडिया, किं से पढमपुत्तो उज्झिओत्ति १, गओ असोगवणियं, तेणं सो उज्जीविओ, असोगचंदो से नामं कथं, तत्थवि कुक्कुडिपिंडणं कोणंगुलीऽहिविद्धा, सुकुमालिया सा न पडणइ, कूणिया जाया, ताहे से दारएहि नाम कथं कृणिओन्ति, जाहे य तं अंगुलिं पूइ गलंति सेणिओ मुहे करेइ ताहे ठाति, इयरहा रोवइ, सो य संवइ, इओ य अण्णे दो पुस्ता चेहणाए जाया हो विहलो य, अण्णे सेणियस्स बहवे पुत्ता अण्णासिं देवीणं, जाहे य किर उज्जाणियांखंधावारो जाओ, ताहे चेहणा कोणियस्स गुलमोयए पेसेइ हलविहलाणं खंडकए, तेण वेरेण कोणिओ चिंतएए सेणिओ मम देइति पओसं वहइ, अण्णया कोणियस्स अहहिं रायकन्नाहिं समं विवाहो जाओ, जाव उपिं पासा - यवरगओ बिहरइ, एसा कोणियस्स उप्पत्ती परिकहिया । सेणियस्स किर रण्णो जावतियं रजस्स मोडं तावतियं देवदिनस्स हारस्स सेयणगस्स गंधहत्थिस्स, एएसिं उद्वाणं परिकहेयवं, हारस्स का उत्पत्ती कोसंबीए णारी विजाइणी १] श्रेणिकाय, भागतः उपालब्धा, किं तया प्रथमपुत्र उज्झित इति? गलोज्योकवनिकां तेन स उज्जीवितः, अशोकचन्द्रस्तस्य नाम कृतं तत्रापि 'कुकुटपिच्छेन कोणे अंगुलिरभिविदा, सुकुमालिका सा न प्रगुणीभवति, वका जाता, तदा तस्य दारकैर्नाम कृतं कूणिक इति यदा च तस्था अज्याः पूतिः खपति श्रेणिको मुझे करोति सदा उपरतरुदितो भवति इतरथा रोदिति स च संवर्धते इतान्यो हो पुत्री चेहणाया जातो, इहो विलय, अन्ये श्रेणिक बहवः पुत्रा अभ्यासां देवीनां यदाच किल उद्यानकास्कन्धावारो जातस्तदा चेहणा कोणिकाय गुरुमोदकान् प्रेषते विहाय खण्डाकृतान् तेन वैरेण कोणिकचिन्तयति एतान् श्रेणिको मां ददातीति मद्वेषं यद्दति सम्पदा कोणिकस्याष्टभिः राजकन्याभिः समं विवाहो जातः यावत् उपरि प्रासादवरस्य गतो विहरति पुषा कोणिकस्योत्पत्तिः परिकथिता । श्रेणिक किक यावत् राज्यस्य मूल्यं तावत् देवदत्तस्य द्वारस्य सेचनकस्य गन्धदखिनः, एतयोरुत्थानं परिकथथितम्यं हारस्य कोत्पतिः १-कोशाम्यां विजातीया मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1360 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy