SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] आवश्यक- आगओ दुवारपालेहिं पिट्टिओ, जइवारा पद तइवारा राया पडिलग्गइ, सो निग्गओ, अह अधितीए निग्गओ४ प्रतिक्रहारिभ- पबइओ एइणा धरिसिओ, नियाणं करेइ-एयस्स बहाए उबवज्जामिति, कालगओ, अप्पिडिओ वाणमंतरोमणाध्य. द्रीया जाओ, सोऽवि राया तावसभत्तो तावसो पबइओ सोवि वाणमंतरो जाओ, पुर्वि राया सेणिो जाओ, कुंडी- योगसं. ॥६७८॥ समणो कोणिओ, जं चेव चेलणाए पोट्टे उववण्णो तं चेव चिंतेइ-कहरायाणं अक्खीहिन पेक्खेज्जा५शिक्षायां तीए चिंतिय-एयस्स गम्भस्स दोसोत्ति गभ, साडणेहिवि न पडइ, डोहलकाले दोहलो, किह', सेणियस्स वज्रवाहै उदरवलिमंसाणि खायज्जा, अपूरते परिहायइ, न य अक्खाइ, णिबंधे सवहसाषियाए कहिये, तो अभयस्सम्यु०कोणि कहिये, ससगचंमेण समं मंस कप्पेत्ता बलीए उवरिं दिन्नं, तीसे ओलोयणगयाए पिच्छमाणीए दिजइ, राया अलियप-1 कोदन्तः मुच्छियाणि करेइ, चेलणा जाहे सेणियं चिंतेइ ताहे अद्धितीय उप्पजइ, जाहे गर्भ चिंतेइ ताहे कहं सर्व खाएजत्ति, एवं विणीओ दोहलो, णवहिं मासेहिं दारगो जाओ, रपणो णिवेइयं, तुडो, दासीए छड्डाविओ असोगवणियाए, कहियं भागतो द्वारपाल पिशिता, पतिवारा आयाति सतिवारा राजा प्रतिभज्यते, स निर्गता, अखापस्या निर्गतः प्रमजित एतेन धर्षिता, निदानं करोति-10 |एतस्य वधायोपपये इति, कालगतः, अल्पविको व्यन्तरो जाता, सोऽपि राजा तापसभक्तः, तापसः मनजितः सोऽपि व्यन्तरो जाता, पूर्व राजा श्रेणिको जात्तः, कुण्डीश्रमणा कोणिका, पदेव घेखणाया उपरे पासव चिन्तयति-कथं राजानमक्षिभ्यो न प्रेक्षेष, तथा चिन्तितं-एतस्य गर्भस्य दोष इति गर्भ, शासनैरपि न पचति, दोहदकाले दोहदः, कथं', श्रेणिकसयोदरवलिमांसानि खादेयं, अपूर्वमाणे परिहीवते, न चाख्याति, निर्बन्धे शपयशापितया कधित, ततोऽभयाय कधितं, पाकचर्मणा समं मांस कल्पयित्वा वल्या उपरि दत्तं, तस्थायवलोकनयताये प्रेक्षमाणावै दीयते, राजा अलीकप्रमूछनानि करोति, ॥६७८॥ वेक्षणा बदा श्रेणिकं चिन्तयति तदाऽतिरुत्पचते, बदा गर्भ चिन्तयति यदा कथं सर्व खादेयमिति, एवं ग्यपनीतो दीईवा, नवमु मासेषु दारको जातः, राजे | निवेदितं, तुमः, दास्या याजितोऽशोकच निकायो, कधितं दीप अनुक्रम [२६] 8XXRAKAR %ECAS मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1359~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy