SearchBrowseAboutContactDonate
Page Preview
Page 1359
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཀྑཱུདྡྷེཡྻ [स्.-] अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६..... सा भणइ-अहं चेहणा, सेणिओ भणइ-सुजेतुरिया तुमं चेव, सेणियस्स हरिसोवि बिसाओवि विसाओ रहियमारणेण हरिसो चेहणालंभेण चेहणाएवि हरिसो तस्स रूवेणं विसादो भगिणीवंचणेण, सुजिहावि घिरत्थु कामभोगाणंति पथतिया, चेहणाएव पुत्तो जाओ कोणिओ नाम, तस्स का उप्पत्ती ?, एगं पञ्चंतणयरं, तत्थ जियसत्तुरण्णो पुत्तो सुमंगलो, अमञ्चपुत्तो सेणगोत्ति पोट्टिओ, सो हसिज्जइ, पाणिए उच्चीलएहिं मारिज्जइ सो दुक्खाविज्जइ सुमंगलेण, सो तेण निवेएण बाउतवस्सी पवइओ, सुमंगलोवि राया जाओ, अण्णया सो तेण ओगासेण वोलेंतो पेच्छइ तं बालतवरिंस, रण्णा पुच्छियं को एसत्ति ?, लोगो भणइ एस एरिसं तवं करेति, रायाए अणुकंपा जाया, पुषिं दुक्खावियगो, निमंतिओ, मम घरे पारेहित्ति, मासक्खमणे पुण्णे गओ, राया पडिलग्गो न दिष्णं दारपालेहिं दारं पुणोषि उट्ठियं पचिट्ठो, संभरिओ, पुणो गओ निमंते, आगओ, पुणोवि पडिलग्गो राया, पुणोवि उट्ठियं पविडो पुणोवि निमंतेइ तइयं, सो तश्याए १ सा भणति अहं चेहणा, श्रेणिको भणति-मुज्येष्ठायास्वरिता त्वमेव श्रेणिकस्य हर्षोऽपि विपादोऽपि विषादो रधिकमारणेन बेहालाभेन, चेहजाया अपि हर्षस्तस्य रूपेण विषादो भगिनीयञ्चनेन, सुज्येष्ठापि विगस्तु कामभोगानिति प्राजिता चेहणाया अपि पुत्रो जातः कोणिकनामा, तस्य कोत्पत्ति ! एकं प्रयन्तनगरं तत्र जितशत्रुराजस्य पुत्रः सुमङ्गलः, अमात्यपुत्रः सैनक इति महोदरः, स हस्ते पाणिभ्यां उमुलुकमयते स दुःरायते सुमङ्गलेन, स तेन निर्वेदेन बालतपस्वी प्रजितः सुमङ्गलोऽपि राजा जातः, अम्यदा स तेनावकाशे व्यतिभजन पश्यति तं वाढतपस्विनं राज्ञा पृष्टं क एष इति ?, छोको भगति एप ईरशं तपः करोति राहोऽनुकम्पा जाता, पूर्व दुःखितो, निमन्त्रितः मम गृहे पारयेति, मासक्षपणे पूर्णे गतः राजा प्रतिकः (लामो जात), न द द्वारपालेोरं पुनरभ्युत्थितं ( प्युट्रिक) प्रविष्टः संस्सृतः पुनर्गतो निमन्त्रयति, आगतः पुनरपि प्रतिमनो राजा, पुनरप्युट्रिको प्रविष्टः, पुनरपि निमन्त्रयति तृतीयवारं स तृतीयबारे मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1358 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy