SearchBrowseAboutContactDonate
Page Preview
Page 1354
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८४] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] योगसंग आवश्यक- दारुएहिं चियगा कीरउ, तत्थ पविसामि, राया विसन्नो, तुढो सक्कारेउं विसजिओ, ताहे अभओ भणइ-अहं तुम्भेहि छलेणं आणिओ, तुम्भे दिवसओ आइचं दीवियं काऊण रडतं णयरमझेण जइन हरामि तो अग्गिं अतीमित्ति, तं द्रीया भज गहाय गओ, किंचि कालं रायगिहे अच्छित्ता दो गणियादारियाओ अप्पडिरूवाओ गहाय वाणियगवेसेण उज्जे- जणीए रायमग्गोगाढं आवारिं गेण्हइ, अण्णया दिवाउ पज्जोएण, ताहिं विसविलासाहिं दिट्ठीहिं निन्भाइओ अंजली य से कया, अइयओ नियगभवर्ण, दूतीं पेसेइ, ताहिं परिकुवियाहिं धाडिया, भणइ-राया ण होहित्ति, बीयदिवसे सणियगं आरुसियाउ, तइयदिवसे भणिया-सत्तमे दिवसे देवकुले अम्ह देवजण्णगो तत्थ विरहो, इयरहा भाया रक्खइ, तेण य सरिसगो मणूसो पज्जोउत्ति नाम काऊण उम्मत्तओ कओ, भणइ-मम एस भाया सारवेमि णं, किं करेमि एरिसो भाइहणेहो, सो रुटो रुटो नासइ, पुणो हक्कविऊण रडतो पुणो २ आणिज्जइ उद्वेह रे अमुगा अमुगा अहं पज्जोओ हीरामित्ति, प्रतिक मणाध्य. योगस० शिक्षायां | वजस्वा म्यु० अभ योदन्तः दीप अनुक्रम [२६] %45 ७सा . दारुमिश्चितिका क्रिया, तन्त्र प्रविशामि, राजा विषण्णः, तुष्टः साकला बिसृष्टः, सदाऽभयो भणनि-अई युष्माभिश्छलेदानीतः, युष्मान दिवस आदित्यं दीपिका कृत्वा रटन्तं नगरमध्येन हरामि न यदि तदानि प्रविशामीति, तां भायाँ गृहीत्वा गतः, कचिरकालं राजगृहे स्थित्वा हे गणिकादारिके गाडीखा वजिम्वेषणोजविन्या राजमार्गावगाडमास्पदं ग्रहाति, अन्वदा प्रयोतेन, ताभ्यां विषविकासाभिष्टिभिनिध्यात: अलिश तम कृतः, I अतिगतो निमभवन, दूर्ती प्रेषते, ताभ्यां परिकुपिताभ्यां धादिता, भणति-राजा न भवतीति, द्वितीयदिवसे शनैरारुष्टे, तृतीयदिची भणिता-सप्तमे दिवसे देवकुले सार्क देवयज्ञस्तान विरहः, इतस्था भ्राता रक्षति, तेन च सदशो मनुष्यः प्रद्योत इति नाम कृत्वोन्मत्तः कृतः, भणति-ममैष प्राता रक्षामि एनं, [किकरोमि भातृस्नेह ईशः स कष्टो रुष्टो नश्यति, पुनः हकारविरचा रटन् पुनः २ आनीयते उत्तिष्ठत रे अमुकाः ! २ अई प्रयोतो हिये इति, मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~13534
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy