SearchBrowseAboutContactDonate
Page Preview
Page 1353
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཝུདྡྷེཡྻ [स्.-] अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [सू.] / [गाथा-], निर्युक्तिः [१२८४] भाष्यं [ २०६...]. नगरं च अइगओ। अण्णया उज्जेणीए अग्गी उद्विओ, णयरं डज्झइ, अभओ पुच्छिओ, सो भणइ-विषस्य विषमौषधं अग्नेरग्निरेव ताहे अग्गीड अण्णो अग्गी कओ, ताहे ठिओ, तइओ वरो, एसवि अच्छउ । अण्णया उज्जेणीए असिवं उहियं, अभओ पुच्छिओ भणइ-अम्भितरियाए अस्थाणीए देवीओ विहसियाओ एजंतु, जा तुम्भे रायालंकारविभूसिए जिणइ तं मम कहेज्जह, तहेव कर्य, राया पलोएति, सधा हेहाहुत्ती ठायंति, सिवाए राया जिओ, कहियं तव चुलमाउगाए, भणइ - रात्तं अवसण्णा कुंभबलिए अच्चणियं करेड, जं भूयं उडेइ तस्स मुद्दे कूरं छुटभई, तहेव कयंति, तियचडके अट्टालए य जाहे सा देवया सिवारूवेणं वासह ताहे कूरं छुम्भइ, भणइ य- अहं सिवा गोपालगमायत्ति, एवं सवाणिवि निज्जियाणि, संती जाया, तत्थ चडत्थो बरो ताहे अभओ चिंतेइ केचिरं अच्छामो ?, जामोत्ति, भणइ-भट्टारगा ! वरा दिज्जंतु, वरेहि पुत्ता !, भणइ नलगिरिंमि हरिथमि तुम्भेहिं मिण्ठेहिं सिवाए उच्छंगे निवन्नो (अगिंसामि) अग्गिभीरुस्स रहस्स १ नगरं चातिगतः । अन्यदोजविन्यास निरुत्थितः, नगरं दाते, अभयः पृष्टः स भणति तदाऽभैरन्योऽभिः कृतस्तदा स्थितः तृतीयो वरः एषोऽपि तिष्ठतु । अन्यदोजविन्यामशिवमुत्थितं अभयः पृष्टो भणति अभ्यन्तरिकायामास्थान्यां देम्यो विभूषिता भषान्तु या युष्मान् राजालङ्कारविभूषितान् जयति तां मां कथयत तथैव कृतं राजा प्रलोकयति, सर्वा अधस्तात् तिष्ठन्ति ( हीना दृश्यन्ते), शिवया राजा जितः कथितं तव लघुमात्रा, भणति शत्रायद सचाः कुम्भवानि कुर्वन्तु यो भूत उत्तिष्टति तस्य मुखे कूरं क्षिप्यते तथैव कृतमिति चिके चतुष्केाके च यदा सा देवता शिवारूपेण रटति सदा कूरः क्षिप्यते, भणति च-हं शिवा गोपालकमातेति एवं सर्वेऽपि निर्जिताः शान्तिर्जाता, तत्र चतुर्थो वरः तदाऽभयश्विन्तयति कियचिरं तिष्ठामः १, याम इति भणति भट्टारकाः वरान् ददतु वृणुष्व पुत्र, भणति अनलगिरी हस्तिनि युध्मासु मेण्ठेषु शिवाया उसने निषण्णो प्रविशामि, अभिभीरुरथस्थ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1352 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy