SearchBrowseAboutContactDonate
Page Preview
Page 1355
Loading...
Download File
Download File
Page Text
________________ आगम (४०) ཀྑཱུདྡྷེཡྻ [स्.-] अनुक्रम [२६] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [स्] / [गाथा-], निर्युक्तिः [ १२८४] भाष्यं [ २०६..... तेण सत्तमे दिवसे दूती पेसिया एउ एकलउत्ति भणिओ आगओ, गवक्लए विलग्गो, मणुस्सेहिं पडिबद्धो पलंकेण समं, हीरइ दिवसओ णयरमज्झेण, विहीकरणमूलेण पुच्छिज्जइ, भणइ-विज्जघरं णेज्जइ, अग्गओ आसरहेहिं उक्खित्तो पाविओ रायगिहं, सेणियस्स कहिये, असिं अछित्ता आगओ, अभएण वारिओ, किं कज्जर १, सकारिता विसज्जिओ, पीई जाया परोप्परं एवं ताव अभयस्स उहाणपरियावणिया, तस्स सेणियस्स चेहणा देवी, तीसे उडाणपारियावणिया कहिज्जइ, तत्थ रायगिहे पसेणइसंतिओ नागनामा रहिओ, तस्स सुलसा भज्जा, सो अपुत्तओ इंदक्खंदादी णमंसइ, सा साविया नेच्छइ, अन्नं परिणेहि, सो भणइ-तब पुत्तो तेण कज्जं, तेण वेजोवएसेण तिहिं सयसहस्सेहिं तिष्णि तेलकुलवा पक्का, सक्कालए संलाबो- एरिसा सुलसा सावियत्ति, देवो आगओ साहू, तज्जातियरूपेण निसीहिया कया, उडित्ता वंदइ, भणइ - किमागमणं तुझं ?, सयसहस्सपायते ं तं देहि, वेज्जेण उवइ, देमित्ति अतिगया, उत्तारंतीए भिन्नं, 1 तेन सप्तमे दिवसे तूती प्रेषिता, एकाकी आयात्विति भणित आगतः, गवाक्षे विलझः, मनुष्यैः प्रतिबद्धः पत्यङ्गेन समं हियते दिवसे नगरमध्येन, वीथिकरणमूलेन पृच्छयते, भगति वैचगृहं नीयते, अतोऽश्वर मेरुरिक्षतः प्रापितो राजगृहं श्रेणिकाय कथितं असिमाकृष्यागतः, अभयेन वारितः, किं कि ?, सत्कारवियाविष्टः प्रीतिर्माता परस्परं एवं तावत् अभयस्वोय्यागपर्यापणिका, तस्य वेणिकस्य विणादेवी, तस्या उत्थानपर्यापनिका कथ्यते तत्र राजगृहे प्रसेनजित्सरको नागनामा रधिकः, तस्य भार्या सुलसा, सोऽपुत्र इन्द्रस्कन्दादीन् नमस्यति सा अविका नेच्छति, अन्यां परिणय, स भणतितब पुत्रस्तेन कार्ये, तेन वैद्योपदेशेन त्रिभिः शतसहस्रैस्त्रयः तैलकुख्याः पकाः, एकदा शकालये संलापः इदशी सुलखा श्राविकेति देव आगतः साधुः, त जातीयरूपेण नैयेधिकी कृता, उत्थाय वन्दते, भणति किमर्थमागमनं युष्माकं ?, शतसहख पातेलं तदेहि, वैद्येनोपदिष्टं ददामीत्यतिमता, अश्वारयन्त्या भि मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1354 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy