SearchBrowseAboutContactDonate
Page Preview
Page 1336
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८०] भाष्यं [२०६...], (४०) आवश्यक हारिभद्रीया प्रत सूत्रांक [सू.] ॥६६६॥ अस्या व्याख्या-कथानकादवसेया, तच्चेद-दंतपुरे णयरे दंतचको राया, सच्चबई देवी, तीसे दोहलो-कह दतमए ४ प्रतिक्रपासाए अभिरमिजइ ?, रायाए पुच्छियं, दंतनिामेत्तं घोसावियं रण्णा जहा-उचियं मोल्लं देमि, जो न देह तस्स राया मणाध्य. सरीरनिग्गहं करेइ, तत्थेव णयरे धणमित्तो वाणियओ, तस्स दो भारियाओ, धणसिरी महती पउमसिरी तु डहरिया निरपळापीययरी यत्ति, अण्णया सवत्तीणं भंडणं, धणसिरी भणइ-किंतुमं एवं गबिया ? किं तुझ महाओ अहियं, जहा सच्च-14 पयोग०दृढ वईए सहा ते किं पासाओ कीरजा ?, सा भणइ-जइन कीरइ तो अहं नेवत्ति उवगरए (वरए) बार बंधित्ता ठिया, | मित्रोदा. हावाणियो आगओ पुच्छा-कहिं पउमसिरी १, दासीहिं कहियं, तस्थेव अइयओ, पसाएइ, न पसीयइत्ति, जइ नत्थि न जीवामि, तस्स मित्तो दहृमित्तो नाम, सो आगओ, तेण पुच्छिय, सर्व कहेइ, भणइ-कीरज, मा इमाए मरतीए तुर्मपि मरिजासि, तुममि मरते अहं, रायाए य घोसावियं, तो पच्छन्नं काय ताहे सो दवमित्तो पुलिंदगपाउग्गाणि | SAX दीप अनुक्रम [२६] वन्तपुरे नगरे दन्तचक्रो राक्षा, सत्यवती देवी, तथा दोहदः कथं दन्तमये प्रासादेभिरमे, राज्ञा पूर्व, दसनिमितं घोषितं राशा यथा उचित | मूल्यं ददामि, यो म दास्पति तख राजा परीरनिमहं करोति, तत्रैव नगरे धनमित्रो वणिक, तस्य भाषे, धनश्रीमहती पाधीस्तु लवी पियतरा चेति, अन्पदा | सपापोभण्डन, धनश्रीभणति-किसमेवं गर्थिता कितव मत् अधिकी, यथा सत्यत्रत्यास्तव किं प्रासादः क्रियते , सा भणति-पदिन क्रियते सदाऽहं मेये. स्वपवर के द्वारं बड़ा स्थिता, पणिगायतः पृच्छति-क पद्मश्री, पासीभिः कधित, नत्रैचाभिगतः, प्रसादयति, न प्रसीदतीति, यदि नास्ति न जीवामि, तस्व | मित्रं बटमित्रो नाम, स भागतः, तेन पृष्ठं, सर्व कथयति, भगति-क्रियता, मास्यां ब्रियमाणायां स्वमपि मृथाः, स्वयि नियमाणेई, राज्ञा च धोपितं, ततः प्रच्छन्नं कर्तव्यं, तदा स दृढ मित्रः पुलिभप्रायोग्याणि ॥६६६॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1335~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy