SearchBrowseAboutContactDonate
Page Preview
Page 1335
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७९] भाष्यं [२०६...], (४०) CASSAG प्रत सूत्रांक अट्टणेण फलहियमलो भणिो -कहेहि पुत्ता ! जं ते दुक्खावियं, तेण कहियं, मक्खित्ताऽक्खेवेणं पुणण्णवीकर्य, मच्छि-1 यस्सवि रण्णा संमदगा पेसिया, भणइ-अहं तस्स पिउपि ण बिभेमि, को सो धराओ!, वितियदिवसे समजण्या, ततियदिवसे अंबियपहारो वइसाहं ठिओ मच्छिओ, अट्टणेण भणिओ फलिहित्ति, तेण फलहिग्गाहेण गहिओ सीसे, तं कुंडियनालगंपिव एगते पडियं, सक्कारिओ गओ उजाण, पंचलक्खणाण भोगाण आभागी जाओ, इयरो मओ, एवं जहा पडागा तहा आराहणपडागा, जहा अट्टणो तहा आयरिओ, जहा मल्लो तहा साहू, पहारा अवराहा, जो ते गुरुणो आलोएइ सो निस्सल्लो निधाणपडागं तेलोकरंगमज्झे हरइ, एवं आलोयणं प्रति योगसङ्घहो भवति । एए सीस गुणा, निरवलावस्स जो अन्नस्स न कहेइ एरिसमेतेण पडिसेवियंति, एत्थ उदाहरणगाहा दंतपुरदन्तचके सवदी दोहले य वणयरए । धणमित्त धणसिरी य पउमसिरी चेव दढमित्तो॥१२८॥ [सू.] दीप अनुक्रम [२६] अहनेन कांसमझो भणित:-कथय पुष यो दुःखितं, तेन कथितं, म्रक्षित्वा अक्षेपेण पुनर्नवीकृतं, माल्सिकायापि राज्ञा संमर्दकाः पिता। मपति-मई तस पितुरपि न विमेमि, कास धराका, द्वितीयविवसे समयुद्धौ तृतीयादिबसे प्रहारा! बैशाख स्थितो मात्स्यिकः, अङ्कनेन भणित:-लिहीति, तेन फलाहिमाण गृहीतः शीर्ष, तत् कुण्डिकाचालमिवैकान्ते पतितं, सरकारितो गत उज्जयिनी, पसलक्षणानां भोगानामाभागीजातः, इसरो मृतः, एवं यथा पताका तथाऽराधनापताका, पथानाधा भाचार्यः, यथा मल्लस्तथा साधुः, प्रहार अपराधाः, यतस्तान् गुरूणामालोचयति स निश्वास्यो नियोGणपताको प्रैलोक्यसमध्ये हरति, एपमालोचना प्रति योगसंग्रहो भवति । एते शिष्यगुणाः, निरपलापस्य-पोयमौ न कथयति-शामेतेन प्रति सेवितमिति, भत्रोदाहरणगाया। मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1334~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy