SearchBrowseAboutContactDonate
Page Preview
Page 1334
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७९] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२६] आवश्यक- संपत्तो य सोपारय, जुद्धे पराजिओ मच्छियमल्लेणं, गओ य सयं आवासं चिंतेइ, एयरस वुड्ढी तरुणयस्स मम हाणी, ४प्रतिकहारिभ- अण्णं मलं मग्गइ, सुणइ य-सुरद्वाए अस्थित्ति, एएण भरुयच्छाहरणीए गामे दूरुलकूवियाए करिसगो दिहो-एगेण, मणाध्य द्रीया हत्थेण हलं वाहेइ एगेण फलहिओ उप्पाडेइ, तं च दडूण ठिओ पेच्छामि से आहारंति, आवछा मुका, भज्जा य से भत्तं १ आलोचा योग अट्टगहाय आगया, पत्थिया, कूरस्स उज्झमजीए घडओ पेच्छाइ, जिमिओ सण्णाभूमि गओ, तत्थवि पेच्छइ सर्व वत्तियं, ॥६६५॥ नमल्लोदा वेगालिओ वसहिं तस्स य घरे मग्गइ, दिना, ठिओ, संकहाए पुच्छइ, का जीविया, तेण कहिए भणइ-अहं अट्टणो तुम ईसरं करेमित्ति, तीसे भजाए से कप्पासमोल्लं दिन्नं, अवल्ला य, सा सवलद्धा उणि गया, वमणविरेयणाणि कियाणि पोसिओ निजुद्धं च सिक्खाविओ, पुणरवि महिमाकाले तेणेव विहिणा आगओ, पढमदिवसे फलहियमल्लो मच्छियमल्लो य जुद्धे एगोवि न पराजिओ, राया विइयदिवसे होहितित्ति अइगओ, इमेवि सए सए आलए गया, संभात सोपारक, बुद्दे पराजितो मारिखकमलेन, गत खकमावासं चिन्तयति, एतस्य वृद्धिसारुणस्य मम हानि।, अम्यं मलं मार्गवति, शृणोति च-सुराष्ट्रावामतीति, एतेन भूगुफपछारियां प्रामे दूरीयकृषिकायो कर्षको दर:-एकेन हस्तेन हल वाहयाति एफेन कर्पासमुत्पादयति तं च दृष्ट्वा स्थितः | तापश्यामि अस्थाहारमिति बलीपदी मुक्की, भार्या च तसभ गृहीत्वाऽाता, प्रस्थिता, पारने करस्य घट पेक्षते, निमितः संज्ञाभूमि गता. तत्रापिः | प्रेक्षते सर्व वर्तितं, कालिको वसति तसेच गृहे मार्गवति, दत्ता, स्वितः, संकथायां पृच्छति-काजीविका , न कथिते भणति-महमहनस्वामीकर करोमीति, तस्य भार्यायै तेन कासमूल्यं दत्तं बलीवदीच, सा सबलीयदायिनीं गता (साऽऽश्वस्ता, तो अपिनी गती), चमनविरेचनानि कृतानि, पोपितो | निघुवं च शिक्षिता, पुनरपि महिमकाले सेनैव विधिनाऽऽगता, प्रथमविवसे कांसमझो मास्पिकमल युद्ध एकोऽपि न पराजिता, द्वितीयदिपसे भविष्य-16 नीति राजातिगतः, इमावपि खक भालये गती, ॥६६५॥ स्वकार मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1333~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy