SearchBrowseAboutContactDonate
Page Preview
Page 1333
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७९] भाष्यं [२०६...], (४०) प्रत सूत्रांक जेणित्ति णयरी, तीए जियसत्तूरण्णो अट्टणो मल्लो अतीय बलवं, सोपारए पट्टणे पुहइबई राया सिंहगिरी नाम मल्लबल्लहो, पतिवरिसमहणजओहाभिएण अणेण मच्छियमले कए जिएण अट्टणेण भरुगच्छाहरणीए दूरुलकूवियाए गामे फलिहमले कएत्ति । एवमक्षरगमनिकाऽन्यासामपि स्वबुझ्या कार्या, कथानकान्येव कथयिष्यामः, अधिकृतगाथा प्रतिबद्धकथानकमपि विनेयजनहितायोच्यते-उजेणीणयरीए जियसत्तू राया, तस्स अट्टणो मल्लो सपरजेसु अजेओ 8|इओ य समुद्दतीरे सोपारयं णयरं, तस्थ सीहगिरी राया, सो य मल्लाणं जो जिणइ तरस बहुं दवं देइ, सो य अट्टणो तत्थ गंतूण वरिसे २ पडायं गिण्हइ, राया चिंतेइ-एस अन्नाओ रजाओ आगंतूण पडायं हरइ, एस मम ओहावणत्ति पडिमलं मग्गइ, तेण एगो मच्छिओ दिडो वसं पिवंतो, बलं च से विज्ञासियं, नाऊण पोसिओ, पुणरवि अट्टणो आगओ, ४ सो य किर महो होहितित्ति अणागयं चेव सयाओ जयराओ अप्पणो पत्थयणस्स अवल्लं भरिऊण अवाबाहेणं एइ, [सू.] दीप अनुक्रम [२६] मज्जयिनी नगरी, सस्था जिसपुरानोभाणो महोतीब बलवान्, सोपारके पत्तने पृथ्वीपती राजा सिंदगिरिम महासभा, प्रतिवर्षमनजयापभाजितेनानेन मारिस्यकम कृते जितेनाइनेन भृगुकच्छदारण्यां दूरीयकूपिकामामे कार्यासिकमनः कृत इति । उजधिनीनगयो जिता राजा, तवाहनो मलः सर्वराज्येषु अजेयः, इसब समुद्रतीरे सोपारकं नगरं, तब सिंहगिरी राजा, सच मलाना यो जयति तरी बहुवर्य ददाति, स चाहनस्तत्र गल्या वर्षे २ xपताको हरति (गृह्णाति), राजा चिन्तयति-एपोऽन्यस्मात् राज्यादागत्य पताकां हरति, एषा ममापभाजनेति प्रतिमई मार्गपति, तेनैको मारिस्थको दृष्टो सां पिचन् , बलं च तस्य परीक्षित, शास्वा पोषितः, पुनरबहन भागतः, सच किल मद्दो भविष्यतीति बनागत एव व स्मात् नगरात् बात्मनः पथ्यदनस्य गोणी भूत्वाऽन्यायाधेनावाति, %25 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1332~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy