________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७८] भाष्यं [२०६...],
(४०)
प्रतिक्रममणाध्य. दात्रिंशद्योगसंग्रहार
प्रत सूत्रांक [सू.]
आवश्यक जय इत्यर्थः९, अज्जवेत्ति ऋजुभावः-आर्जवं तच्च कर्तव्यं१०, सुइ'त्ति शुचिना भवितव्यं, संयमवतेत्यर्थः११, सम्महिहित्ति हरिभ
सिम्यग्-अविपरीता दृष्टिः कार्या, सम्यग्दर्शनशुद्धरित्यर्थः १२, समाधिश्च कार्यः, समाधान समाधिः-चेतसः स्वास्थ्यं १३, द्रीया |'आचारे विणओवपत्ति द्वारख्यम्, आचारोपगः स्यात्, न मायां कुर्यादित्यर्थः १४, तथा विनयोपगः स्यात्, न मानं कुर्यादि-
त्यर्थः१५, द्वितीयगाथासमासार्थः ॥'धिई मई यत्ति धृतिर्मतिश्च कार्या,प्रतिप्रधाना मतिरित्यर्थः१५, संवेगेति संवेगः कार्यः ॥६६४॥
१७, 'पणिहित्ति प्रणिधिस्त्याज्या, माया न कार्येत्यर्थः१८, सुविहित्ति सुविधिः कार्यः१९, 'संवरे'त्ति संवरः कार्यः, न तु न कार्य इति व्यतिरेकोदाहरणमत्र भावि २०, अत्तदोसोवसंहारे ति आत्मदोषोपसंहारः कार्य:२१, 'सबकामविरत्तय'त्ति सर्वकामविरक्तता भावनीया २२, इति तृतीयगाथासमासाथैः ।। 'पञ्चक्खाणेत्ति मूलगुणउत्तरगुणविषयं प्रत्याख्यानं कार्यमिति | द्वारद्वयं२३-२४, बिउस्सग्गे'त्ति विविध उत्सर्गो व्युत्सर्गः स च कार्य इति द्रव्यभावभेदभिन्ना, २५ अप्पमाएत्ति न प्रमादोऽप्रमादः, अप्रमादः कार्यः २६, 'लवालवे'त्ति कालोपलक्षणं क्षणे २ सामाचार्यनुष्ठान कार्य २७, 'झाणसंवरजोगे'त्ति | ध्यानसंबरयोगश्च कार्यः, ध्यानमेव संवरयोगः, २८, उदये मारणंतिए'त्ति वेदनोदये मारणान्तिकेऽपि न क्षोभः कार्य इति २९ चतुर्थगाथासमासार्थः॥ 'संगाणं च परिणति सङ्गानां च ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभावेन परिज्ञा कार्या ३०,
पायच्छित्तकरणे इय' प्रायश्चित्तकरणं च कार्य ३१ 'आराहणा य मरणंति'त्ति आराधना च मरणान्ते कार्या, मरणकाल 18इत्यर्थः, ३२ एते द्वात्रिंशद् योगसङ्घहा इति पञ्चमगाथासमासार्थः॥ ॥आद्यद्वाराभिधित्सयाऽऽह
उज्जेणि अढणे खलु सीहगिरिसोपारए य पुहइवई । मच्छियमल्ले दूरल्लकूविए फलिहमल्ले य ॥ १२७९ ॥
दीप अनुक्रम [२६]
॥६६४॥
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~ 1331~