SearchBrowseAboutContactDonate
Page Preview
Page 1337
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२८०] भाष्यं [२०६...], (४०) प्रत सूत्रांक मणीयमलत्तगं कंकणं च गहाय अडविं गओ, दंता लद्धा पुंजो कओ, तेण तणपिं डिगाण मझे बधित्ता सगड भरेत्ता आणीया, णयरे पवेसिज्जतेसु वसहेण तणपिंडगा कहिया, तओ खडत्ति दंतो पडिओ, नगरगोत्तिएहिं दिहो गहियो रायाए उवणीओ, बज्झो णीणिजइ, धणमित्तो सोऊण आगओ, रायाए पायवडिओ विन्नवेइ, जहा एएमए आणाविया, सो पुच्छिओ भणइ-अहमेयं न याणामि कोत्ति, एवं ते अवरोप्परं भर्णति, रायाए सवहसाविया पुच्छिया, अभओ दिण्णो, परिकहियं, पूएत्ता विसज्जिया, एवं निरवलावेण होयचं आयरिएणं । वितिओ-एगेण एगस्स हत्थे भाणं| वा किंचि पणामियं, अंतरा पडियं, तस्थ भाणियब-मम दोसो इयरेणावि ममंति । निरवलावेत्ति गयं । इयाणिं आवईसु दढधम्मत्तणं कायर्ष, एवं जोगा संगहिया भवंति, ताओ य आवइओ चत्तारि, तं०-दबाबई ४, उदाहरणगाहा| राजेणीए धणवसु अणगारे धम्मघोस चंपाए । अडवीए सत्यविन्भम बोसिरणं सिज्झणा चेव ॥ १२८१ ॥1 [सू.] दीप अनुक्रम [२६] मणिको बलत कणानि च गृहीत्वाची गतः, दन्ता लब्धाः पुजाकृतः, तेन तृणपिण्डीमा मध्ये बधा शक भूत्वाऽनीताः, नगरे प्रविश्यमा, | नेपभेण तृणपिण्यः इटा, ततः पटदिति दम्तः पतिता, जगरगुप्तिकदृष्टो गृहीता, राज्ञ उपनीता, वभ्यो निष्काश्यते, धनमितः श्रुत्वाऽगतः, रक्षः लादयो। पतितो विशपयति-यथा मौते भानापिता, स प्रष्टो भणति-महमेनं न जानामिक इति, ए सी परस्परं भणता, राशा शपयशली पृथी, अभयं दर्ग, परिकथितं, पूजयित्वा पिस्तौ । एवं निरपसापेन भक्तिमय भाचायण । द्वितीयः-एकेनैकस्य इसे भाजनं वा किधिर, अन्तरा पतितं, सत्र भणित-मम दोषः, इतरेणापि ममेति । निरपलापमिति गतम् । इदानीमापस रखधर्मता कसंख्या, एवं योगाः संगृहीता भवन्ति, ताबापवतन्त्रः, तद्यथा-इम्यापद्, | उदाहरणगाथा मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक' मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~13364
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy