________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...],
(४०)
प्रत सूत्रांक
[सू.]
अलाभ रोम तणफासा मकसकारपरीसहा । णा औषणाणसमत्तं इह बावीस परीसहा ॥२॥ व्याख्या-पुत्परीपहा-शुद्धेदनामुदितामशेषवेदनातिशायिनी सम्यग्विषहमाणस्य जठरान्त्रविदाहिनीमागमविहितेनान्धसा शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति, अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीपहः, १, एवं पिपासापरीषहोऽपि द्रष्टव्यः २, 'सीय'ति शीते महत्यपि पतति जीर्णवसनः परित्राणवर्जितो नाकल्प्यानि वासांसि परिगृह्णीयात् परिभुञ्जीत वा, नापि शीतार्तोऽग्निं ज्वालयेत् अन्यज्चालितं वा नाऽऽसेवयेत् , एवमनुतिष्ठता शीतपरीप|हजयः कृतो भवति ३, 'उण्हं' उष्णपरितप्तोऽपि न जलावगाहनस्तानव्यजनवातादि वाञ्छयेत्, नैवातपत्रायुष्णत्राणायाऽऽददीतेति, उष्णमापतितं सम्यक् सहेत, एवमनुतिष्ठतोष्णपरीपहजयः कृतो भवति ४, 'दंस'त्ति दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनाथै धूमादिना यतेत, न च व्यजनादिना निवारयेदिति, एवम
नुतिष्ठता देशपरिषहजयः कृतो भवति ५, एवमन्यत्रापि क्रिया योज्या, 'अचेल'त्ति अमहाधनमूल्यानि खण्डितानि जीर्णाXIनि च वासांसि धारयेत् न च तथाविधो दैन्यं गच्छेत् , तथा चागमः- परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए।
अदुवा सचेलए होक्ख, इति भिक्खू न चिंतए ॥१॥' इत्यादि ६, 'अरतित्ति विहरतस्तिष्ठतो वा यद्यरतिरुत्पद्यते तत्री
पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव संसारस्वभावमालोच्य भवितव्यं, 'इत्थी'त्ति न खीणामङ्गप्रत्यङ्गसंस्थानहसितल४ालितनयनविभ्रमादिचेष्टां चिन्तयेत्, न जातुचिच्चक्षुरपि तासु निवेशयेत् मोक्षमार्गार्गलासु कामबुद्धयेति ८, 'चरिय'त्ति
। परिजीर्णेषु वनेषु भविष्याम्यवेक्षकः । अथवा सचेलको भविष्यामीति भिक्षु चिन्तयेत् ॥ १॥
दीप अनुक्रम [२६]
CAMSC-G
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति:
~1316~