________________
आगम
आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...],
(४०)
6-
आवश्यकहारिभद्रीया
प्रतिक्रमणाध्यक २१शबला
-
प्रत सूत्रांक
॥६५६॥
[सू.]
|चएमाणो सबले १७,आउट्टिआए मूलाई भुंजते सबले१८,वरिसस्संतो दस दगलेवे य माइहाणाई कुबते सबले,१९-२०सीओदगवग्धारिय हत्थमत्तेण गलतेणंति भणिय होइ,एवं दबीए गलतीए भायणेण य दिजंतं घेत्तूण भुंजमाणे सबले२१अयं च समासार्थः ब्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः,एवमसम्मोहाथै दशानुसारेण सबलस्वरूपमभिहितं, सङ्ग्रहणिकारस्त्वेवमाह
परिसंतो बस मासस 'तिमि दावमाइलाणोई । भाउडिया करेंतो बेहालियर्यादिपमेहुण्णणे ॥१॥ निसिभकामे नियपिंद कीयमाई मंभिक्खेसंवरिए । कंदाई भुजंते उदग्लहरथाइ महणं ॥२॥
लसिलाकोले परविनियाई ससिणि संसरक्यो । छम्मासंतो गणसंकर्म च कर कममिह सबले ॥३॥ अस्य गाथात्रयस्यापि व्याख्या प्राग्निरूपितसवलानुसारेण कार्या । द्वाविंशतिभिः परीषहै।, क्रिया पूर्ववत् , तत्र "मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहाः" (तत्त्वा० अ०९सू०८) सम्यग्दर्शनादिमार्गाच्यवनार्थ ज्ञानावरणीयादिकर्मनिर्जरार्थं च परि-समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्या:-सहितव्या इत्यर्थः, परीषहाँस्तान स्वरूपेणाभिधित्सुराह
खुदा पिकासो सीषणहं दसायलाधिओ। चरियानिसीहियों से जो कोसजावणी
0-%AX
दीप अनुक्रम [२६]
॥६५६॥
कुर्वन् मामला, शाया मूलादि भुझानः शबला, वर्षखाम्तश दकलेपान् वा च मातृस्थानानि पुर्षन् शामला, शीतोदकार्यहस्तमात्राभ्यो गलदम्यामिति । भणितं भवति, एवं दयां गलन्या भाजनेन च दीयमानं गृहीत्या भजामः पायल:
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: २२ परिषहाः, तेषां स्वरुपम् एवं व्याख्या:
~1315~