SearchBrowseAboutContactDonate
Page Preview
Page 1312
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रतिक्रमणाध्य. प्रत सूत्रांक आवश्यक हारिभ. द्रीया १६५४॥ संतो अप्पाणमण्णे य असमाहीए जोएइ, कोहणोत्ति सइ कुद्धो अच्चंतकुद्धो भवइ, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिडिमंसिएत्ति परंमुहस्स अवण्णं भगइ, अभिक्खभिक्खमोहारीति अभिक्षणमोहारिणी भासं भासइ जहा दासो तुमं चोरो वत्ति जं वा संकियं तं निस्संकियं भणइ एवं चेवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अण्णेसिं कलहेइत्ति भणियं होति यन्त्रादीनि वा उदीरति, उपसंताणि पुणो उदीरेति, अकालसज्झायकारी य कालियसुयं उग्घाडापोरिसीए पढइ, पंतदेवया असमाहीए जोएइ, ससरक्खपाणिपाओ भवइ ससरक्षपाणिपाए सह सरक्खेण ससरक्खे अथंडिल्ला थंडिल्लं संकमंतो न पमज्जइ धंडिल्लाओवि अथंडिलं कण्हभोमाइसु विभासा ससरक्खपाणिपाए ससरक्खेहिं हत्थेहिं भिक्खं गेण्हइ अहवा अणंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति,सई करेइ लं असंखडबोलं करेइ विगालेवि महया सद्देण र वएइ वेरत्तियं वा गारस्थिय भासं भासइ, कलहकरेत्ति अप्पणा कलह करे। [सू.] दीप अनुक्रम [२५] पा रुष्यन् सामानमम्यांमासमाधिना बोजवति कोधन इति सकृत् कुदः अत्यन्तकुरो भवति, सच परमात्मानं चासमाधिना योजयति५, पृष्ठमांसाद इति पराक्मुखखावण भणति१०,अभीक्षणमभीक्षणमणधारक इति अभीक्ष्णमवधारिणी भाषा भाषते वधा दासस्त्वं चोरोति यहा शातितं तत् निःशहितं भणति एवमे देति, मधिकरणकर उदीरका अधिकरणानि करोति मन्येषां कलायतीति भणितं भवति, यन्त्रादीनि वोदीरपति, उपशान्तानि पुनरुदीरयति 11-13,मकाल- स्वाध्यायकारीच कातिकश्रुतं चोटपाटपौरुष्यां पठति, मान्तदेवताऽसमाधिना योजयेत् १४, सशस्वपाणिपादो भवति सरजस्कपाणिपादः सहरजसा सरजस्कः अवडिलात् स्थण्डिकं संक्रामन् न प्रमार्जयति स्थग्लिादपि अस्पपिडलं कृष्णभूमादिषु विभाषा ससरजस्कपाणिपादः ससरजस्काभ्यां हस्ताभ्यो भिक्षा ग्रहाति अययाऽनन्तहितायां पृथ्वयां निषीदनादि कुर्वन् ससरजस्कपाणिपादो भवति १५, शब्दं करोति-कलहबोलं करोति विकालेऽपि महता पादेव वदति वैरात्रिक या गाईस्थभाषां भाषते १६, कलहकर इति आरमना कलई करोति *SHA मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1311~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy