SearchBrowseAboutContactDonate
Page Preview
Page 1313
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] दात करेइ जेण कलहो भवइ, झंझकारी य जेण २ गणरस भेओ भवइ सबो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ वा, सूरप्पमाणभोइत्ति सूर एव पमाणं तस्स उदियमेत्ते आरद्धो जाव न अस्थमेइ ताव भुंजइ सम्झायमाई ण करेति. पडिचोइओ रूसइ, अजीरगाई य असमाहि उपजइ, एसणाऽसमिएत्ति अणेसणं न परिहरइ पडिचोइओ साहि दासम भंडइ, अपरिहरंतो य कायाणमुबरोहे वट्टइ, बटुंतो अप्पाणं असमाहीए जोएइत्ति गाथात्रयसमासार्थः ॥ विस्तरस्तु दशाख्याद् अन्धान्तरादवसेय इति, एकवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडजायणेहिं चउचीसाए देवेहिं पंचवीसाए भावणाहिं छब्बीसाए दसाकप्पवयहाराणं उद्देसणकाले हिं सत्तावीसविहे अणगारचरिते अहाबीसविहे आपारकप्पे एगणतीसाए पावसुयपसंगेहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहि (सूत्रं) । एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तस्वात् करकर्मकरणादयः क्रियाविशेषाः शवला भण्यन्ते, तथा चोक्त-अवराहमि पयणुए जेण र मूलं न वच्चई साहू । सबलेंति तं चरित्तं तम्हा सबलत्तणं ति ॥१॥ तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह तरकरोति येन कलहो भवति १५, मध्यकारी च वेन येन गणरूप भेदो भवति सनों वा गणोशक्षितो वर्तते तारशं भापते करोति वा 1, सूर्यप्रमाणभोजीति सूर्य एवं प्रमाणं तसोदयमानादारब्धा यावत् नासमपति तावत् भुनकि स्वाध्यायादि न करोति, प्रतिचोदितो रुष्यति, अजीर्णस्वादि चासमाधिस्त्पद्यते१९, INएपणाऽसमित इखनेषणा न परिहरति प्रतियोदितः साधुभिः समं कलयति,अपरिहरेश्व काथानासुपरोधेपति, पर्तमान आत्मानमसमाधिना योजयति २०अप-| दीप अनुक्रम [२६] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: २१ शबल-दोषाणां स्वरुपम् एवं व्याख्या: ~ 1312~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy