SearchBrowseAboutContactDonate
Page Preview
Page 1311
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक | असमाहीए जोएइ, सत्तवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्वत २गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोग स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपमजिए ठाणे निसीयणतुयट्टणाइ आयरतो अप्पाणं विग्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरतो, अइरित्ते सेज्जाआसणिएत्ति अइरित्ताए सेजाए घंघसालाए अण्णेवि आवासेंति अहिगरणाइणा अप्पाणं परे य असमाहीए जोएइ आसण-पीढफलगाइ तंपि अइरित्तमसमाहीए जोपड, रायणियपरिभासी राइणिओ-आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयइ, थेरोवघाई थेरा-आयरिया गुरवो ते आयारदोसेण सीलदोसेण य णाणाईहिं उवहणति, उवहणतो दुइचित्तत्तणओ अप्पाणमण्णे य असमाहीए जोएइ, भूयाणि एगिंदिया ते अणद्वाए उवणइ उवहणतो असमाहीए जोएइ, संजलणोत्ति मुहुत्ते २ रूसइ [सू.] *% 4 दीप अनुक्रम [२५] %ry समाधिना योजयति, समयधजनितेन च कर्मणा परलोकेऽपि आत्मानमसमाधिना योजयति , अप्रमाणिते स्थाने निषीदनवम्वर्तनाचाचरन् । [आमान निकषादिना सत्याल संघहनादिनाऽसमाधिना योजयति २, एवं दुष्पमाणिते याचरन् ३, अतिरिक्तशय्यासनिक इति मतिरिकायां शय्यायां धन(वृहत) शालायां मन्येऽस्यावासयन्ति अधिकरणादिनात्मानं परांश्वासमाधिना योजयति, भासनं-पीठफलकादि सदष्यतिरिकमसमाधिना योजयति । रालिकपरिभाषी रात्रिकः-आचार्यः भन्यो वा यो महान् जातिश्रुतपर्यायादिभिः तस्य परिभाषी-पराभवकारी अशुद्धचित्तत्वात् आत्मानं परांबासमाधिना योज यति ५, स्थविरोधाती स्थचिरा:-आचार्याः गुरवः तान् आचारदोपेग शीलदोषेण च ज्ञानादिभिरुपहन्ति, उपनन् दुष्टचित्तस्वादास्मानं परांश्च असमाधिना प्रायोजयति , भूता एकेन्द्रियाः तान् मनायोपहन्ति उपमन् अलमाधिना योजयति, संज्वलन इति मुहू २ रुष्यति G) मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1310~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy