SearchBrowseAboutContactDonate
Page Preview
Page 1302
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) 4 % प्रत सूत्रांक [सू.] 4-04- % आवश्यकलोहो अज्झस्थकिरिय एवेसो । जो पुण जाइमयाई अढविहेणं तु माणेणं ॥ १०॥ मत्तो हीलेइ परं सिंसइ परिभवइ ४प्रतिकहारिभमाणवत्तेसा । मायपिइनायगाईण जो पुण अप्पेवि अवराहे ॥ ११॥ तिथं दंडं करेइ डहणंकणबंधतालणाईयं । तं मित्त मणाध्यक द्रीया दोसवत्ती किरियाठाणं हवइ दसमं ॥ १२ ॥ एकारसमं माया अण्णं हिययंमि अण्ण वायाए । अण्णं आयरई या स क॥६४९॥ |म्मुणा गूढसामत्थो ॥ १३ ॥ मायावत्ती एसा तत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु ॥१४॥ तह इत्थी कामेसु गिद्धो अप्पाणयं च रक्खंतो। अण्णेसि सत्ताणं वहबंधणमारणे कुणइ ॥१५॥ एसो उ लोहवित्ती इरियावहियं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥ १६ ॥ सययं तु अप्पमत्तस्स भगवओ &ाजाव चक्खुपम्हंपि । निवयइ ता सुहुमा विहु इरियावहिया किरिय एसा ॥ १७॥ चोहसहि भूयगामेहिं पन्नरसहि परमाहंमिएहिं सोलसहिं गाहासोलसएहिं सत्तरसविहे संजमे अट्ठारस[विहे अचंभे एगूणवीसाए णायज्झयणेहिं बीसाए असमाहिठाणेहि ॥ सोमोऽध्यात्मकिय एषः । यः पुनजातिमदादिनाअष्टविधेन तु मानेन ॥10॥ मत्तो हीलयति पर निन्दति परिभवति मानप्रस्थयिकी एपा । माता| पितृजातीयानां यः पुनररूपेऽष्यपराये ॥11॥तीनं करोति दण्डं दहनानवम्धतासनादिकम् । तत् मित्रद्वेषप्रत्यधिक क्रियास्वानं भवति दशमम् ॥ १२ ॥ | एकादशमं माया अन्यत् हृदये अन्याचि । अन्यदाचरति स कर्मणा गूढसामभ्यः ॥ १३॥ मायानत्वविक्वेषा ततः पुनर्लोभमस्यविषयेषा । सायद्यारम्भपरि-16॥४९॥ प्रदेव सक्को महासु ॥ 1 ॥ तथा श्रीकामेषु गृढ भारमानं च रक्षन् । अन्येषां सवानां वधमारणाकनबन्धनानि करोति ॥ १५॥ एष तुलोमपत्यधिक ईर्या | पथिकमतः प्रवक्ष्यामि । इद खश्चनगारस्य समितिगुप्तिसुगुप्तस ॥ १६ ॥ सततं त्यामतस्य भगवतो यायचक्षु-पक्ष्मापि । विपतति तावत् सूक्ष्मा ईयोपथिकी कियेषा ॥१७॥ दीप अनुक्रम [२५]] *94984-%%% -% मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1301~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy