SearchBrowseAboutContactDonate
Page Preview
Page 1301
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति : [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक पिथक्रिया, अयमासां भावार्थ:-तसथावरभूएहिं जो दंड निसिरई हु कजंमि । आय परस्स व अहा अट्ठादंड तयं ति ॥१॥ जो पुण सरडाईयं थावरकायं च वणलयाईयं । मारेत्तुं छिंदिऊण व छडे एसो अणहाए ॥२॥ अहिमाइ दि वेरियस्स व हिसिसु हिंसइव हिंसिहिई । जो दंडं आरब्भइ हिंसादंडो भवे एसो ॥३॥ अन्नहाए निसिरइ कंडाइ अन्नमाणे जो उ । जो व नियंतो सस्सं छिंदिजा सालिमाई य ॥४॥ एस अकम्हादंडो दिद्विविवज्जासओ इमो होइ। जो मित्तममित्तती का घाएइ अहवावि ॥ ५॥ गामाईघाएसु व अतेण तेणेति वावि घाएज्जा । दिहिविवज्जासे सो किरि याठाणं तु पंचमयं ॥ ६॥ आया णायगाइण वावि अट्ठाएँ जो मुसं वयइ । सो मोसपचईओ दंडो छटो हवइ एसो &॥७॥ एमेव आयणायगअट्ठा जो गेण्हइ अदिन्नं तु । एसो अदिश्नवत्ती अज्झस्थीओ इमो होइ ॥ ८॥ नवि कोवि किंचि भणई तहविहु हियएण दुम्मणो किंपि । तस्सऽज्झत्थी संसइ चउरो ठाणा इमे तस्स ॥९॥ कोहो माणो माया %A4%r %16) [सू.] ick h दीप अनुक्रम [२४] सस्थावरभूतेषु यो निसृजति कार्वे । आत्मनः परस्य वार्धाय अर्थदण्ड से बुवते ॥1॥ यः पुनः सरटादिकं स्थावरकायं च वनलतादिकम् । मारा विरवा हिचा वा त्यजति एषोऽनाय ॥ २ ॥ अनादेरिणो वा महसीत् हिनाक्षि वा हिसिष्यति । यो पदमारमते हिंसादण्डो मवेदेषः ॥ ३ ॥ अन्यापर्याय निसृजति कण्डादि अन्यमाहन्ति यस्तु । यो वा गच्छन् श छिन्यात् शाल्यादीं ॥ ४ ॥ एषोऽकमाण्डो रष्टिविपर्यासतोऽयं भवति । यो मित्रममिश्रमितिकृत्वा धातयत्यथवाऽपि ॥ ५॥ मामाविधातेषु वा अस्तेनं तेनमिति वाऽपि घातयेत् । इष्टिविपर्यासात् स क्रियास्थानं तु पश्चमम् ॥ ६॥ आमाथै शातीयादीनां वाऽध्याय यो मृषा वदति । स मृपाप्रत्यथिको दण्डो भवत्येपः षष्ठः ॥ ७॥ एवमेवारमझातीषार्थ यो गृह्वात्यदत्तं तु । एषोऽदत्तप्रत्ययोऽध्यारमस्थोऽयं भवति ॥4॥ नैव कोऽपि किश्चित्रणति सथापि हदये दुर्मना किमपि । तस्याध्यात्मस्थः घोप्सति पवारि स्थानानीमानि तस्य ॥ ९॥ क्रोधो मानो माय. Met मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1300~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy