SearchBrowseAboutContactDonate
Page Preview
Page 1291
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] सुद्धा साहुणो, जेहिं अण्णेहिं साहहिं गहियाणि जइ कारणे गहियाणि ताणि य सुद्धा जावजीवाए परिभुंजंति, मूलगुणउत्तरगुणेसु उप्पण्णे ते विगिंचइ, गतोपकरणपारिस्थापनिका, अधुना नोउपकरणपारिस्थापनिका प्रतिपाद्यते, आह च नोश्वगरणे जा साचाविदा होइ आणुपुरीए । उचारे पासपणे खेले सिंघाणए येव ॥ ८॥ व्याख्या-निगदसिद्धैव, विधि भणति बचारं कुरंतो कार्य तसपाणरक्षणहाए । कायदुवदिसाभिग्गहे य दो चेवऽभिगिण्हे ॥ १ ॥ पुर्वि तसपाणसमुहिएहि परवं तु होइ चाभंगो। पठमपर्य पसव्वं सेसानि उ अप्पसस्थाणि ॥ २॥ इमीणं वक्खाणं-जस्स गहणी संसज्जइ तेण छायाए बोसिरियवं, केरिसियाए छायाए ?-जोताव लोगस्स उवभोगरुक्खो तत्थ नवोसिरिजइ, निरुवभोगेवोसिरिजइ, तत्थविजा सयाओ पमाणाओ निग्गया तत्थेव बोसिरिजइ, असइ पुण निग्गयाए तस्थेव वोसिरिजइ असति रुक्खाणं कारण छाया कीरइ तेसुपरिणएसु वच्चइ, काया दोषिण-तसकाओथावरकाओय,जइ पडि-1 लेहेइविपमजावि तो एगिदियाविरक्खिया तसावि, अह पडिलेहेइन पमजद तो थावरा रक्खिया तसा परिच्चत्ता, अह न शुद्धाः साधनः, चैरन्यैः साधुभिहीतानि यदि कारणे गृहीतानि तानि च शुखानि यावजीवं परिभुञ्जन्ति, मूलगुणोत्तरगुणेषु (शुढेष) वत्पनेषु तानि विविच्यन्ते-अनयोच्यांख्यान-यख ग्रहणी संसज्यते तेच छायायां व्युत्वष्टव्यं, कीडश्यां छायायां ?, वस्तावल्लोकस्योपभोगवृक्षरतत्र न ब्युस्मृज्यते, निरुपमोगे व्युत्सृज्यते, तत्रापि या स्वकीयात् प्रमाणात् निर्गता तत्रैव खुवायते, असत्या पुनर्निर्गतायां तत्रैव ध्युत्ज्यते असत्सु क्षेषु कायेन छाया किपते वेषु परिणतेषु अन्यते, कायौ डौ-बसका यः स्थावरकायच, यदि प्रतिलेखथत्यपि प्रमार्जयत्यपि तदैकेन्द्रिया अपि रक्षिताखसा अपि, अथ प्रतिलेखपति न प्रमायति तदा स्थावरा रक्षिताः, साः परित्यक्ताः, अथ में दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1290~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy