SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) आवश्यक प्रतिक्रपारिष्ठापनिकी प्रत सूत्रांक एकवक वा होजा, एवं मूलगुणे उत्तरगुणो होजा उत्तरगुणे वा मूलगुणो होजा, एवं चेव पाएवि होजा, एगं चीवरं निग्गय मूलगुणासुद्धं जायं, दोहिं विणिग्गएहिं सुद्धं जायं, जे य तेहिं वत्थपाएहिं परिभुजिएहिं दोसा तेसिं आवत्ती| | भवइ, तम्हा जं भणियं ते तं न जुत्तं, तओ कह दाई विगिंचियवं?, आयरिया भणंति-मूलगुणे असुद्धे वत्थे एगो गंठी कीरइ उत्तरगुणअसुद्धे दोपिण सुद्धे तिष्णि एवं वत्थे, पाए मूलगुणअसुद्धे अंतो अहए एगसण्डिया रेहा कीरइ, उत्तरगु असुद्धे दोषिण, सुद्धे तिणि रेहाओ, एवं णायं होइ, जाणएण कायवाणि, कहिं परिडवेययाणि ?-एगंतमणावाए सह पत्ताधरयत्नाणेण, असइ पडिलेहणियाए दोरेण मुहे बज्झइ, उद्धमुहाणि उविजंति, असइ ठाणस्स पासलियं उविजइ, जओ वा आगमो तओ पुष्फर्य कीरइ, एयाए विहीए विगिंचिजइ, जइ कोइ आगारो पावद तहावि बोसडाऽहिगरणा द्रीया ॥६४३॥ IE% R दीप अनुक्रम [२३] वैकवक भवेत् , एवं मूलगुण बन्चरगुणो भवेत् उत्तरगुणे वा मूलगुणो भवेत् , एवमेव पात्रेऽपि भवेत् , एक चीवर निर्गतं मूलगुणाशुई जातं, योविनिर्ग तबो शुदं जातं, ये च तेषु वसपात्रेषु परिभुम्यमानेषु दोषालेपामापत्तिभवति, तस्मात् यद् भणितं स्वया सन युक्त, ततः कथं दचा (चिर) विवेतम्या, भाचायो भणन्ति-मूलगुणाशुद्ध चक्षे एको प्रन्धिः क्रियते उत्तरगुणाशुद्धौ शुद्ध त्रयः एवं वने, पाने मूलगुणाशुद्ध अन्तरसले एका लक्षणा रेषा कियते उत्तरगुणाशुद्ध दे मुद्दे तिस्रो रेसाः, एवं ज्ञातं भवति, जानानेन कर्तव्यानिक परिष्ठापनीयानि !, एकान्तेऽनापाते सह पात्रवन्धरजस्त्राणाम्या, असत्या पात्रमतिलेख निकाया दवरकेण मुलं वध्यते, अर्ध्वमुखानि स्थाप्यन्ते, असति स्थाने पाचवर्ति स्थाप्यते, यतो वाऽऽगमनं ततः (तस्यां दिशि) पुष्पकं (छ) किषते, एतेन विधिना खज्यते, यदि कनिदपवादः प्राप्नोति तथापि व्युत्पधारः अधिकरणमाश्रित्य ६४॥ CROADCAST मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1289~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy