SearchBrowseAboutContactDonate
Page Preview
Page 1289
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२३] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७३...] आयं [ २०६...], व्यति, अयं च प्राग्निर्दिष्टः सिद्धान्तः-'एगं च दोष्णि तिष्णि य मूलुत्तरसुद्धि जाणाहि' मूलगुणाऽसुद्धे एको ग्रन्थिः पात्रे च रेखा, उत्तरगुणासुद्धे द्वौ, शुद्धे त्रय इति गाथार्थः ॥ अवयवार्थस्तु गाथाद्वयस्याप्ययं सामाचार्यभिज्ञेगांत इति-वगरणे गोडबगरणे य, उवगरणे जाया अजाया य, जाया वत्थे पाए य, अजायावि वत्थे पत्ते य, जाया णाम वत्थपायं मूलगुणअसुद्धं उत्तरगुणअसुद्धं वा अभिओगेण वा विसेण था, जइ विसेण अभिओगियं वा वत्थं पायं वा खंडाखंडिं काऊण विगिंश्वियव, सावणा य तहेब, जाणि अइरिताणि वत्थपायाणि काठगए वा पडिभग्गे वा साहारणगहिए या जाएज एत्थ का विचिणविही ?, चोयओ भणइ-आभिओगविसाणं तहेव खंडाखंडिं काऊण त्रिचिणं मूलगुणअसुद्धवत्थस्स एकं वंकं कीरइ, उत्तरगुणअसुद्धस्स दोण्णि वंकाणि, सुद्धं उज्जुयं विगिंचिज्जइ, पाए मूलगुणसुद्धे एगं चीरं दिजइ, उत्तरगुणअमुद्धे दोन्नि चीरखंडाणि पाए छुम्भंति, सुद्धं तुच्छं कीरइ रित्तयंति भणियं होइ, आयरिया भणंति एवं सुद्धपि असुद्धं कहं १, उज्जुयं ठवियं, एगेण वंकेण मूलगुणअसुद्धं जायं, दोहिं उत्तरगुणअसुद्धं, एकबंकं दुबंकं वा होज्जा दुर्वकं भवइ, १] उपकरणे नोडपकरणे च उपकरणे जाता जाता च, जाता व पात्रे च, अजाताऽपि बस्ने पात्रे च जाता नाम बत्रपार्थ मूख्गुणाशुदमुत्तरगुणाशुद्धं या अभियोगेन वा विषेण वा यदि विषेणाभियोगिकं वा व पात्रे या खण्डशः कृत्वा परिधापनीयं रेखान तथैव, यान्यतिरिकानि वखपात्राणि कालगते वा प्रतिभ या साधारणगृहीते वा याचेत, अत्र कः परिष्ठापनविधिः १-चोदको मणदि-आभियोगिक विषयोः तथैव खण्डशः कृत्वा विवेक: मूलगुणा एकं व क्रियते, उत्तरगुणाशुद्धस्य द्वे बफे, शुद्ध ते पात्रे मूलगुणामुळे एकं चीधरं दीयते, उत्तरगुणाशुद्धे द्वे चीवरखण्डे पात्रे क्षिप्येते, शुवं तुच्छं क्रियते रिकमिति भणितं भवति, आचार्या भणन्ति एवं शुद्धमध्यशुद्धं भवति कथं ?, कडकं स्थापितं एकेन वज्रेण मूलगुणाशुद्धं जातं द्वाभ्यामुतरगुणाशुद्धं एक द्विवकं वा भवेत् विर्क मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1288 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy