SearchBrowseAboutContactDonate
Page Preview
Page 1292
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) हारिभ प्रत सूत्रांक [सू.] आवश्यक- पडिलेहेइ पमजइ थावरा परिचत्ता तसा रक्खिया, इयरत्थ दोवि परिचत्ता, सुप्पडिलेहियसुष्पमजिएसुवि पढमं पयंप्रतिक्र तपसत्थं, बिइयतइए एकेकेण चउरथं दोहिवि अप्पसत्थं, पढमं आयरियवं सेसा परिहरियबा, दिसाभिग्गहे-'उभे मूत्र- मणाध्य. द्रीया पुरीषे च, दिवा कुर्यादुदमुखः।रात्रौ दक्षिणतश्चैव, तस्य आयुर्न हीयते ॥ १॥ दो चेव एयाउ अभिगेण्हंति, डगलगहणे 31 पारिष्ठाप निकी० तहेब चउभंगो, सूरिये गामे एबमाइ विभासा कायवा जहासंभवं ॥ अधुना शिष्यानुशास्तिपरां परिसमाप्तिगाथामाह॥६४४॥ गुरुमूलेवि वसंता अनुकूला जे न होति गुरूर्ण । एएसि तु पयाण दूररेण से होलि ॥४॥ व्याख्या-'शुरुमूले' गुर्वन्तिकेऽपि 'वसन्तः' निवसमानाः अनुकूला ये न भवन्त्येव गुरूणाम् , एतेषां 'पदानां' उक्त-12 लक्षणानां, तुशब्दादन्येषां च दूरंदूरेण ते भवन्ति, अविनीतत्वात्तेषां श्रुतापरिणतेरिति गाथार्थः ॥ पारिस्थापनिकेयं समाप्तेति ॥ पडिफमामि छहिं जीवनिकाएहिं-पुढविकाएणं आउकाएक तेउकाएणं वाउकारणं चणस्सइकाएक तसकाएणं । पडिकमामि छहिं लेसाहि-किण्हलेसाए नीललेसाए काउलेसाए तेउलेसाए पम्हलेसाए सुक्कलेसाए ॥ पटिकमामि सत्तहिं भयवाणेहिं । अहहिं मयहाणेहिं । नवहिं बंभचेरेगुत्तीहिं । दसविहे समणधम्मे ।। एक्कारसहि उवासगपडिमाहिं । वारसहिं भिक्खुपडिमाहिं । तेरसहिं किरिपाठाणेहिं का॥४४॥ प्रतिलेखपति प्रमार्जयति स्थावराः परिल्यकाः सा रक्षिताः, इतरत्र येऽपि परित्यक्ता, सुमत्युपेक्षितसुप्रमानितयोरपि प्रथमं पदं प्रशन। Disतीयतृतीयपोरेककेन चतुर्थ द्वाभ्यामपि प्रयास, प्रथममाचरितम्य शेषाः परिहयाः , दिगभिरहे- एपेते अभिगृहोते, दगलकमाणे तव चतुर्भजी, र सूर्ये प्रामे एवमादि विभाषा कर्तकमा यथासंभवं । दीप अनुक्रम [२४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1291~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy