SearchBrowseAboutContactDonate
Page Preview
Page 1285
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] लोगो ताहे निस्संचरे विवेगो जहा एत्थ आएसे ण उवेक्खेयवो ताहे चेव विगिंचिजइ अइपहाए संचिक्खावेत्ता अप्पसागारिए विगिंचिजइ, जइ नत्थि कोइ पडियरइ, अह कोइ पडियरइ तस्सेव उवरि छुम्भइ, एवं विष्पजहणा, विगिचणा णामं जं तत्थ तस्स भंडोवगरणं तस्स विवेगो, जइ रुहिरं ताहे न छड्डेजइ, एकहा वा विहा वा मग्गो नजिहित्ति, ताहे || बोलकरणविभासा । अचित्तासंजयमणुयपारिद्वावणिया गया, इयाणिं णोमणुयपारिठावणिया भण्णइ- . जोमणएहिं जा सा तिरिएहि सा प होइ दुविहा उ । सचित्तेहि सुधिहिया ! अधिरोहिं च गायचा ॥ ५५॥ र निगदसिद्धा, दुविहंपि एगगाहाए भषणइ चावलोषगमाईहिं जलचरमाईण होइ सचित्ता । जलथलबहकालगए अचिसे विगिंधर्ण कुजा ॥ ७० ॥ 18 इमीए वक्खाणं-णोमणुस्सा २ सचित्ता अचित्ता य, सचित्ता चाउलोदयमाइसु, चाउलोदयगहणं जहा ओघनिजुत्तीए तत्थ निवुजुओ आसि मच्छओ मंडुक्कलिया वा, तं घेतूण थेवेण पाणिएण सह निजइ, पाणियमंडुक्को पाणिय ठी लोकः सदा निस्सञ्चारे विवेको यथाऽनादेशे नोपेक्षितम्यस्तदैव त्यज्यते अतिप्रमाते प्रतीक्षवापसागारिके त्यज्यते, यदि नाति कोऽपि प्रसिचरति, अथ | कोऽपि प्रतिवरति तस्यैवोपरि क्षिप्यते, एवं विग्रहानं, विवेको नाम यतन्त्र तख भाण्डोपकरणं तख खागा, यदि रविरं तदा न खज्यते, एकधा विधा वा मार्गों ज्ञास्यते इति, तदा बोलकरणविभाषा । अचिचासयतमनुजपारिष्ठापनिकी गता, इदानीं नोमनुजपारिठापनिकी भण्यते-द्विविधमप्येकगाथया मण्यने-अस्सा व्याख्यान-नोमनुष्या (विधा) सचिता अचित्ता च, सचित्ता तन्दुलोदकाविध, सन्दुलोदकग्रहणं यथा ओधनियुको तत्र द्धित मासीत् मत्स्यो मण्डूकिका वा, हां गृहीत्वा लोकेन पानी येन सह नीयते, पानीषमण्डूको जलं दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1284 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy