SearchBrowseAboutContactDonate
Page Preview
Page 1284
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) आवश्यक- हारिभ- द्रीया प्रतिक्रमणा० परिठापनासमितिः प्रत सूत्रांक ॥६४०॥ [सू.] तोहे सो लोगो जं जाणउ तं करेउ, अह न दिहा ताहे विगिंचिजइ, उदयपहे जणो वा जत्थ पएसे पए निग्गओ अच्छा तस्थ ठवेसा पडिचरइ अण्णओमुहो जहा लोगो न जाणइ जहा किंचि पडिक्खंतो अच्छइ, जहा तं सुणएण कारण वा मज्जारेण वा न मारिजइ, जाहे केणइ दिई ताहे सो ओसरह । सचित्तासंजयमणुयपरिडावणिया गया, इयाणिं अचि|त्तासंजयमणुयपरिहावणिया भण्णइ पक्षिणीयसरीरहणे वणीमगाईसु होइ अचिता । तोचेक्खकालकरणं विष्पजहविर्गिचर्ण कुजा ॥ १८ ॥ । व्याख्या-पडिणीओ कोइ वणीमगसरीरं छुहेज जहा एएसिं उड्डाहो भवउत्ति, वणीमगो या तरथ गंतृण मओ, केणइ वा मारेऊण एत्थ निदोसति छडिओ, अविरदयाए मणुस्सेण वा उक्कलंबियं होजा, तत्थ तहेव बोल करेंति, लोगस्स कहिज्जइ, एसो पाहोत्ति, उकलंबिए निविण्णेण वारेताणं रडताणं मारिओ अप्पा होजा ताहे दिवेण कालक्खेवो कायचो, पडिलेहिऊण जइ कोइ नस्थि ताहे जत्थ कस्सइ निवेसणं न होइ तत्थ विगिंचिजइ उपेक्खेज वा, पओसो वइ संचरइ तदास लोको यमानानु सस्करोतु, अथ न दृष्टा तदा त्यज्यते, उदकपधे जमो था पत्र प्रवेशे प्रगे निर्गतस्तिति तत्र स्थापयित्वा प्रतिचरति अन्यतोमुखो यथा लोको न जानाति यथा किजित् प्रतीक्षमाणस्तिष्टति, यथा तत् शुना काकेन वा मानारेण वाम मार्पते, यदा केनचिदृष्टं तदा सोऽपसरति । सचित्तासंयतमनुष्यपरिठापना गता, इदानीमचिसासंयतमनुजपरिष्ठापना भव्यते-प्रत्वनीकः कश्चित् बनीपकशरीरं क्षिपेत् पतेषामहारो भवविति, वनीपको वा तवागत्य मृता, केनचिट्ठा मारयित्वानिदोषमिति स्यक्ता, अविरतिकया मनुष्येण वोजचं भवेत् तत्र तथैव पं कुर्वन्ति, लोकाय कथ्यते-एष नष्ट इति, अब निविष्णेन वारयत्सु रटासुमारित आस्मा भवेत् तदा रटेन काल-क्षेपः कवयः, प्रतिलिस्य यदि कोऽपि नासिवरा यत्र कस्यचिनिवेशनं न भवति तत्र त्यज्यते उपेक्ष्यते वा, प्रदोषो वर्त्तते संचरति दीप अनुक्रम [२३] ECOROSCORRECE ॥६४०॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1283~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy