SearchBrowseAboutContactDonate
Page Preview
Page 1283
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [स्.-] दीप अनुक्रम [२३] आवश्यक" मूलसूत्र - १ (मूलं+निर्युक्तिः + वृत्तिः) अध्ययन] [४] मूलं [.] / [गाथा-], निर्युक्तिः [ १२७३...] आयं [ २०६...], व्याख्या - काइ अविरइया संजयाण वसहीए कप्पट्ठगरुवं साहरेजा, सा तिहिं कारणेहिं हुन्भेजा, किं ? -एएसिं उड्डाहो भवउत्ति छुहेजा पडिणीययाए, काइ साहम्मिणी लिंगरथी एएहिं मम लिंग हरियंति एएण पडिणिवेसेण कप्पट्टगरुवं पडियस्सयसमीधे साहरेजा, अहवा चरिया तवणिगिणी बोडिगिणी पाहुडिया वा मा अम्हाणं अजसो भविस्सइ तओ संजओवस्सगसमीवे ठवेज्जा एएसिं उड्डाहो होउत्ति, अणुकंपाए काइ दुकाले दारयरूवं छडिउंकामा चिंतेइ एए भगवंतो सतहियाए उबडिया, एतेसिं वसहीए साहरामि, एए सिं भत्तं पाणं वा दाहिंति, अहवा कहिंबि सेज्जायरेसु वा इयरघरेसु वा छुभिस्संति, अओ साहुवस्सए परिवेजा, भएण काइ य रंडा पडत्थवइया साहरेजा, एए अणुकंपिइहिंति, तत्थ का विही ?-दिवसे २ वसही वसहेहिं चत्तारि वारा परियंचियचा, पशुसे पओसे अधरण्हे अङ्कुरते, मा मा एए दोसा होहिंति, जइ विगिंचती दिट्ठा ताहे बोलो कीरइ एसा इत्थिया दारयरुवं छड्डेऊण पलाया, ताहे लोगो एइ पेच्छइ य तं 3] काचिदविरतिका संयतानां वसतौ पश्यरूपं संहरेत् सा त्रिभिः कारणैः क्षिपेत् किं १ एतेषाहो भवत्विति क्षिपेत् प्रत्यनीकृतथा काचित् साधर्मिणी विज्ञार्थिनी एतैर्मम लिनं हतमिति एतेन प्रतिनिवेदन कल्पकस्थकरूपं प्रतिभ्रयसमीपे संहरेत्, अथवा घरिका तद्वर्णिकी ब्राह्मणी प्राभुतिका वाऽस्माकमयशो मा भूत्ततः संयतोपायसमीपे स्थापयेत् एतेषां उादो भवत्विति, अनुकम्पया काचिदुष्काले दारकरूपं त्यक्तुकामा चिन्तयति ते भगवन्तः सावहितार्थायोपस्थिताः एतेषां बसती संहरामि एतेऽमै भक्तं पानं या दास्यन्ति, अथवा कुत्रचित् शय्यातरेषु वा इतरगृहेषु वा निक्षेप्स्यन्ति, अतः साधूपाश्रये परिस्थापयेत् भवेन काचिच रण्डा प्रोषितपतिका संहरेत् एतेऽनुकम्पविष्यन्ति तत्र को विधिः?, दिवसे दिवसे वसतिषतुः कृत्यः पर्येतस्या- प्रत्यूषसि प्रदोपे अपराह्न अर्धरात्रे मा मा एते दोषा भूवन् यदि त्यजन्ती दृष्टा तदा वः क्रियते एषा श्री दारकरूपं त्वत्तचा पाविता, तदा छोक पुति पृच्छति चतां. 3 मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्तिः ~ 1282 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy