SearchBrowseAboutContactDonate
Page Preview
Page 1282
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] आवश्यक- व्याख्या-'एसो' इति अणंतरदारगाहादुयस्सऽत्यो कि ?-'दिसाविभागो णायवों दिसिविभागो नाम अचित्तसंज-18|४प्रतिकहारिभजयपरिहायणियविहिं पइ दिसिप्पदरिसणं संखेवेण दिसिपडिबजावणंति भणिय होइ, अहवा दिसिविभागो मूलदारगहणं, मणा द्रीया परिष्ठाप| सेसदारोवलक्षणं चेयं दहवं, अचित्तसंजयपारिद्वावणियं पइ एसो दारविवेओ णायबोत्ति भणियं होइ, 'दुविहदवहरणं नासमितिः ॥६३९॥ चे'ति दुधिहदयं णाम पुवकालगहियं कुसाइ णायचमिति अणुवहए, 'वोसिरण ति संजयसरीरस्स परिवर्ण 'अवलोयणं विझ्यदिणे निरिक्खणंति 'सुहासुहगइविसेसो यति सुहासुहगतिविससो वंतराइसु उववायभेया यत्ति भणियं होइ, एसा अचित्तसंजयपारिहापणिया भणिया, इयाणिं असंजयमणुस्साणं भण्णइ, तत्थ गाहा भरसंजयमणुएहि जा सा दुविधा व आणुपुरीए । सचित्तेहिं सुविहिया ! अश्चित्तेहिं च नाया ॥ ५५॥ इयं निगदसिद्धव, तत्थ सचित्तेहिं भण्णइ, कहं पुण तीए संभवोत्ति , आह कपडगरूयस्सर बोसिरणं संजयाण बसहीए । उदयपद बहुसमागम विपजाहालोषण कुजा ॥६॥ दीप अनुक्रम [२३] ॥६३९॥ अनन्तरगाधाद्विकस्वार्थः, कि, 'दिविभागो ज्ञातम्या' दिग्विभागो नामाचित्तसंयतपारितापनिकी विधि प्रति दिकपदर्शनं संक्षेपेण विषयतिपाद नमिति भणितं भवति, अथवा दिग्विभाग इति मूलद्वारप्रह, शेषद्वारोपलक्षणं पैतत् द्रष्टव्य, अचित्तसंयतपारिष्ठापनिकी प्रति एष द्वारविवेको ज्ञातव्य इति भनितं भवति, द्विविधद्रव्यहरणं चेति द्विविधान्यं नाम पूर्वकालगृहीतं कुशादि ज्ञातव्यमिति अनुवर्तते, प्युसर्जनमिति संयतपारीरस्य परिकापन, भवVलोकनं द्वितीय दिवसे निरीक्षणमिति शुभाशुभगतिविशेषो व्यन्तरादिपूपपातमेदाश्चेति भणितं भवति । एषाऽपितसंपतपारिकापनिकी भणिता, बदामीम संयत मनुष्याणां भव्यते, तन्त्र गाधा-तन्त्र सचिमण्यते, कथं पुनस्तस्याः संभव इति !, भाह. मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1281~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy