SearchBrowseAboutContactDonate
Page Preview
Page 1286
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०६...], (४०) प्रत सूत्रांक [सू.] आवश्यक-दादण उद्वेइ, मच्छओ बला छुम्भइ, आइग्गहणेण संसहपाणएण वा गोरसकुंडए वा तेल्लभायणे वा एवं सच्चित्ता, अश्चित्तालाप्रतिकहारिभ- अणिमिसओ केणइ आणीओ पक्खिणा पडिणीएण वा, धलयरो उंदुरो घरकोइलो एवमाई, खहचरो हंसवायसमयूराई, मणा० द्रीया जत्थ सदोस तत्थ विवेगो अप्पसागारिए बोलकरणं वा, निद्दोसे जाहे रुच्चइ ताहे विगिंचइ । तसपाणपारिहावणिया परिष्ठाप नासमितिः ॥६४१॥ गया, इयाणि णोतसपाणपारिडावणिया भण्णइ गोतसपाणेहिं जा सा दुधिहा होइ आणुपुचीए । आहारंभि सुविहिना ! नाषक्षा नोमनाहारे ॥1॥ णोतस निगदसिद्धा, नवरं नोआहारो उवगरणाइ, तत्थ आहारमि उजा सा सा तु विहा होइ आणुपुत्रीए । जाया व मुबिहिया ! नायजा तह अजाया व ॥ २ ॥ 'आहारे' आहारविषये याऽसौ पारिस्थापनिका सा 'द्विविधा' द्विप्रकारा भवति 'आनुपूा परिपाच्या, द्वैविध्यं दर्शयति-'जाया चेव सुविहिया ! णायचा तह अजाया य तत्र दोषात् परित्यागार्हाहारविषया या सा जाता, ततश्च जाता दचिव 'सुविहिता' इत्यामन्त्रणं प्राग्वत् , ज्ञातव्या, तथाऽजाता च, तत्रातिरिक्तनिरवद्याहारपरित्यागविषयाऽजातोच्यत इति गाथार्थः ॥ ७२ ॥ तत्र जातां स्वयमेव प्रतिपादयन्नाह ॥६४१॥ दीप अनुक्रम [२३] 256056455 ट्रोत्तिष्ठति, मत्स्यो क्लारिक्षप्यते, आदिमहणेन संपृष्टपानीवेन वा गोरसकुण्डे वा तैल भाजने वा एवं सचिसा, अचिता-अनिमेषः केनचिदानीतः ४ पक्षिणा प्रत्यनीकेन वा, स्वलचरो मूषको गृहकोकिला एवमादि, खेचरः हंसवायसमयूरादि, यत्र सदोषस्तत्र विवेकोऽल्पसागारिके रावकरण का, निषि यदा रोचति तदा स्वायते । बसमापपारिष्ठापनिकी गता, इदानी नोत्रसप्राणपारिष्ठापनिकी भण्यते. मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1285~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy