SearchBrowseAboutContactDonate
Page Preview
Page 1273
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) प्रत सूत्रांक [सू.] पनरसमुहुत्तिएमु पुण अभीइंमि य एकोविन कीरइ, ताणि पुण एयाणि सयभिसया भरणीओ भदा अस्सेस साइ जेहा य । एए छ नक्सत्ता पनरसमुदत्तसंजोगा ॥ ४५ ॥ कुसपडिमत्ति दारं गर्य, इयाणि पाणयंति दारं मुत्तस्थतदुभयविक पुरको घेतूण पाणय कुसे य । गच्छद य जादो परिङयेऊण आवमणं ॥ ४६॥ इमाए वक्खाणं-आगमविहिष्णू मत्तएण सम असंसठ्ठपाणयं कुसा य समच्छेया अवरोप्परमसंबद्धा हत्थचउरंगुलप्प-13 माणा घेत्तुं पुरओ (पिट्टओ) अणवयक्खंतो गच्छइथंडिलाभिमुहो जेण पुर्व थंडिल्लं दिई, दन्भासइ केसराणि चुणाणि वा घिपति, जइ सागारियं तो परिवेत्ता हत्थपाए सोएंति य आयमंति य जेहिं बूढो, आयमणग्गहणेणं जहा जहा उड्डाहो| न होइ तहा तहा सूयणति गाथार्थः ॥ ॥ इयाणिं नियत्तणित्ति दारं चंदिलवाषाएणं भवावि अणिच्छिए अणाभोगा । भमिऊण वागळे तेणेब पहेण न नियते ॥ १७ ॥ ___एवं निजमाणे थंडिलस्स वाघाएण, वाघाओ पुण तं उदयहरियसंमीसं होज्जा अणाभोगेण वा अनिच्छिय थंडिलं तो| पबदामुद्दतिकेषु पुनरभिजिति चैकोऽपि न कियते, तानि पुनरेतानि । कुशप्रतिमेति द्वारं गतं, इवानों पानीयमिति द्वारं, अस्या व्याख्यानभागमविधिशो मात्रकेण समम संखएपानीयं कृशाश्व समच्छेदान् परस्परमसंवद्वान् हस्तचतुरनुलप्रमाणान् गृहीत्या पुरतः पृष्ठतोऽपश्यन् गच्छति स्पण्टिका णानि या गृशम्ते, यदि सागारिक सदा परिहाय हस्तपादयोः शौर्यन्ति आचामन्ति च वैयूँटा, आचमनग्रहणेन यथा यथोट्टाहो न भवति तया सूचनामिति । इदानी निवर्जनमिति द्वारं, एवं नीयमाने स्थण्डिलस्य व्याघातेन, व्याघातः पुनस्तत् उवकहरितसंमिदं भवेत् अनाभोगेन वाऽनिष्ट स्थापिटलं तदा दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1272 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy