SearchBrowseAboutContactDonate
Page Preview
Page 1272
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) साषश्यकहारिभद्रीया 4%255 -* प्रत सूत्रांक णाध्य. अचित्तसंयतमनुध्यप * ॥६३४॥ *- फालिज्जइ, पायगुडेसु हत्थंगुढएसु य बज्झइ, आहरणमाईणि कहिजति, एवं जागरंति, एसा विही कायबा । कालेत्ति दार सप्पसंग गयं, इयाणि कुसपडिमत्ति दारं, तत्थ गाहा दोनि य दिवखे दम्भमया पुसका उ कायजा । समस्खेतमि त एको अवउभीए ण कायनो ॥ ४ ॥ द्वौ च सार्द्धक्षेत्रे, नक्षत्र इति गम्यते, दर्भमयौ पुत्तलको कार्यों, समक्षेत्रे च एकः, 'अवहऽभीए ण कायबो'त्ति उपार्द्धभोगिष्वभीचिनक्षत्रे च न कर्तव्यः पुत्चलक इति गाथाक्षरार्थः॥४१॥ एवमन्यासामपि स्ववुझ्याऽक्षरगमनिका कार्या, भावार्थ तु वक्ष्यामः, प्रकृतगाथाभावार्थः-कालगए समणे णक्खत्तं पलोइज्जइ, जइ न पलोएति असमाचारी, पलोइए पणयालीसमुहुत्तेसु नक्खत्तेसु दोषिण कजति, अकरणे अन्ने दो कहेइ, काणि पुण पणयालीसमुहुत्ताणि ?, उच्यते विष्णेच उतराई पुष्पवासू रोहिणी विसाहा व । एए छ नक्सत्ता पणयालमुहमसंजोगा ॥ ४२ ॥ तीसमुहुत्तेसु पुण पण्णरससु एगो कीरइ, अकरणे एगं चेव कहइ, तीसमुहुत्तियाणि पुण इमाणि अस्त्रिणिकित्तियमियतिर पुस्लो मह फग्गु हत्य चित्ता य । अणुराइ मूल सादा सवणवाणिहा प भइवया ॥३॥ तह रेवइति एए पारस हवंति तीसहमुहुत्ता । नक्वत्ता नायचा परिवणविहीय कुसलेणं ॥ ४ ॥ *- दीप अनुक्रम [२३] ॥६३४॥ ACANCY पाठ्यते, पादाकुरेषु इस्ताङ्गुष्ठेषु च वध्यते, आहरणादीनि कम्यन्ते, एवं जाप्रति, एष विधिः कर्तव्यः । काल इति द्वारं सप्रसङ्गं गतं, इदानी कुशपतिमेति द्वार, तत्र गाथा-काकगते श्रमणे नक्षत्रं प्रकोयते, यदि न प्रलोक्यतेऽसमाचारी, प्रकोकिते पञ्चचत्वारिंशन्मुहर्षेषु नक्षत्रेषु कियेते, अकरणे अन्यौ | द्वी मारवति, कानि पुनः पञ्चचत्वारिंशन्मुहूर्तानि ?, त्रिंशन्गुहूर्वेषु पुनः पञ्चदशसु एकः क्रियते, अकरणे एक मारयस्येव, त्रिंशन्मुहूर्षिकाचि पुनरिमानि. मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1271 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy