________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[२३]
आवश्यक”- मूलसूत्र - १ (मूलं + निर्युक्तिः + वृत्ति:)
अध्ययन [४], मूलं [सू.] / [गाथा ], निर्युक्तिः [१२७३...] भाष्यं [ २०५...],
जोगरेयवं, अह कयाइ जागरंताणवि उहिजा ताहे इमा विही 'काइयं वहत्येणं' जो सो काइयमत्तओ ताओ काइयंपासवणं 'डच्चेण (हत्थे णे 'ति वामहत्थेण वा, इमं च बुचइ-'मा उठे बुझ गुज्झगा' मा संवाराओ उड्डेहित्ति, बुम्झ मा पमत्तो भव, गुम्झगा इति देवा, तहा जागरंताणं जइ कहंचि इमे दोसा भवंति 'वित्तासेज्ज हसेज व भीमं वा अट्टहास मुंचेजा' तत्थ वित्तासणं-विगरालरूवाइदरिसणं हसणं-साभावियहासं चैव भीमं बीहावणयं अट्टहासं भीसणो रोमहरिसजणणो सदो तं मुंचेज्ज वा, तत्थ किं काय !-'अभीएणं' अवीर्हतेणं 'तत्थ' वित्तासणाईमि 'काय' करेयवं विहीए पुवृत्ताए पडिवज्जमाणाए वा 'वोसिरणं' ति परिद्ववणं, तत्थ जाहे एव कालगओ ताहे चैव हत्थपाया उज्जुया कज्जति, पच्छा थद्धा न तीरंति उज्जुया करे, अच्छीण सेसं मीलिज्र्ज्जति, तुंडे व से मुहपोत्तियाए बज्झइ, जाणि संघाणाणि अंगुलि अंतराणं तत्थ ईसिं
१] जागरितयं, अम कदाचित् आमतामपि उचिछेत् तदेव विधिः-काधिक वामहस्तेन यः स कायिकीपतस्तस्मात् कायिकी प्रश्रवणं 'बेणं' वामहस्तेन या इदं चोच्यते-मोचिष्ठ बुध्यस्व गुझक, मा संसारकाचिद्वेति यस्व मा प्रमतो भूः, युद्धका इति देवाः, तथा जामतां जदि कथञ्चिदिने दोषा भवन्ति-वित्रासयेत् हवेद्वा भीमं या अट्टहास सुभेद, तत्र विप्राणं विकरूपादिदर्शनं हसनं स्वाभाविकदास्यमेव भयानकं भीमं अट्टहास भीषणो रोमहर्षजननः शब्दतं मुझे तत्र किं कर्तव्यं ? अभीतेन- अरिभ्यता तत्र विवासने कर्तव्यं विधिमा पूर्वकेन प्रतिपाद्यमानेन व्युत्सर्जनमिति परिष्ठापनं तत्र यंदेव कालगतस्तदैव हस्तपादौ को क्रियेते, पश्चात् सम्धीनी ऋको विधातुं, अक्षिभ्यः शेषं निमीलति, तुण्डे वा तख मुखशेतिका बध्यते यानि संघानानि अनुज्यन्तराणां सत्
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक मूलं एवं हरिभद्रसूरि-रचित वृत्तिः
~ 1270~