SearchBrowseAboutContactDonate
Page Preview
Page 1268
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) आवश्यक- प्रतिक्रमणाध्य० अचित्तसं द्रीया प्रत सूत्रांक अम्हेंहिं न उठविया, रत्तिं चेव कालगो साह, सो तुम्भच्चयाए वहणीए णीणिओ, सा कि परिठविजउ आणिजउ, जं सो भणइ तं कीरइ, अह तेहिं अजाणिजंतेहिं ठविए पच्छा सागारिएण णायं जहा एएहिं एयाए वहणीए परिठ्ठविरं परिहवियन्ति, तत्थ उद्धरुठ्ठो अणुणेयबो, आयरिया कइयवेण पुच्छंति-केणइ कर्य, अमुएणंति, किं पुण अणापुच्छाए करेसि , सो सागारियपुरओ अंबाडे ऊण निच्छुडभइ कइयवेण, जइ सागारिओ भणइ-मा निच्छुडभउ, मा पुणो एवं कुज्जा, तो लई, अह भणइ-मा अच्छउ पच्छा सो अण्णाए वसहीए ठाइ, चितिजिओ से दिजउ, माइडाणेण कोइ साहू भणइ-मम एस नियओ जइ निच्छुभइ तो अहपि गच्छामि, अहवा सागारिएणं समं कोइ कलहेइ, सोवि निच्छुन्भइ सो से बितिजओ होइ, जइ बहिया पञ्चवाओ बसही वा नस्थि ताहे सधे गति । गंतकहदारं गये इयाणिं कालेत्ति दारं, सो य दिवसओ कालं करेज राओ वा- -" । व्यपारिक [सू.] दीप अनुक्रम [२३] अशाभिनथापिताः, रामायेच कालगतः साधु, स त्वदीयया बहन्या नीतः, सा किं परिहाध्यतामानीयता (वा), पत् स भणति तत् क्रियते, अथ तैरज्ञायमानः स्थापिते पश्चात् सागारिकेण ज्ञातं ययौरेतया बहम्या परिष्टाप्य परिस्थापितमित्ति, तत्र तीबरोषोऽनुनेतम्या, भाचार्याः केतवेन पृच्छन्तिकेन कृतं १, अमुफेनेति, कि पुनरनाळया करोपि, ससागारिकस्य पुरतो निभस्य जिसकाश्यते कैसवेन, यदि सागारिको भणे-मा निष्कापी, मा पुनरेवं कुर्याः, सदा कर, अथ भणति-मा तिहत पश्चात् सोन्यसा वसती तिष्ठति, द्वितीयतस्य दीयते, मातृस्थानेन कश्चित् साधुभणति-ममैच निजको परि। निष्काश्यते तदादमपि ग.मि, अथवा सागारिकेण सह कश्चित् कलहयति, सोऽपि निष्काश्यते, स त द्वितीयो भवति, यदि बहिः प्रस्थपायो वसतियार नास्ति सदा सर्व निर्गठन्ति । अनन्तकाकारद्वारं गतं, इदानीं काल इति द्वार, सच दिवसतः काल कुर्यात् रात्रौ या - 20 ॥३२॥ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~12674
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy