SearchBrowseAboutContactDonate
Page Preview
Page 1267
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [२३] कोइ अनिमित्तमरणेण काल करेज राओ ताहे जइ सागारियं वहणकट्ठ अणुण्णवणवाए त उहवेति ता 'आउज्जोओ'12 आउज्जोयणाई अहिगरणदोसो तम्हा उ न उडवेयबो, जइ एगो साहू समत्थो तं नीणे ताहे कई न घेप्पड़, अह न तरह तो जत्तिया सके। तो तेण पुर्वपहिलेहिएण कडेग नीणेति, तं च कई तस्थेव जइ परिठवेंति तो अपणेण गहिए अहिंगरणं, सागारिओ वा तं अपेच्छतो एएहिं नीणियंति पदुओबोच्छेयं कडगमदाई करेजा तम्हा आणेय, जइ पुण आणेत्ता तहेब पवेसंति तो सागारिओ दट्टणा मिच्छत्तं गच्छेजा, एए भणंति जहा अम्ह अदिण्णं न कप्पइ इमं चणेहिं गहि-18 यति, अहवा भणेज-समणा ! पुणोवि तं चेव आणेहत्ति, अहो णेहि हदुसरक्खावि जिया, दुगुंछेजमयगं वहिऊण मम | घरं आणेन्ति उड्डाहं करेजा वोच्छेयं वा करेजा, जम्हा एए दोसा तम्हा आणेत्ता एक्को तं घेत्तूण बाहिं अच्छंति, सेसा अइन्ति, जइ ताव सागारिओ ण उठेइ ताहे आणित्ता तहेव ठवेंति जह आसी, अह उडिओ ताहे साहेति-तुन्भे पासुतेल्लया टू कबिदनिमित्तमरणेन कालं कुर्यात रात्री तदा यदि सागारिक वाहनम्माष्टस्य अनुज्ञापनाय तमुस्थापयन्ति तदा अकायोद्योती अकायोथोतादयोऽधिकरणदोषास्तमायोत्थापयितव्या, ययेकः साधुः समर्थस नेतुं तदा काई न गृह्यते, अब न पाकोति तदा यावन्तः शकुवन्ति ततः तेन पूर्वमतिलिखितेन कानुन नयन्ति, तथ काई सबै यदि परिक्षापयन्ति ततोऽन्येन गृहीतेऽधिकरणं, सागारिको वा तपश्यन् पुतैनीतमिति प्रद्विष्टो न्युदं कटकमदादि कुर्यात् तस्मा ज्य, यदि पुनरानीय तथैव प्रवेशयन्ति तदा सागारिको हरा मिथ्यावं गच्छेत् , एते भणन्ति यथाऽस्माकमदन करूपते इदं चैभिगृहीतभिति, अथवा भणेत-श्रमणाः! पुनरपि तदेवानवतेति, अहो अनी भिर्विट्सरजस्का अभिजिता, जापनीयस्त के वहित्वा मम गृह मानयन्तीयुडाई कुर्षात म्युच्छेवं वा कुर्यात्, | यम देते दोषास्तस्मादानीय एकतासीरवा बहितिष्ठति, शेषा भायाम्ति, यदि ताचसापारिको नोत्तिष्ठति (नोस्थितः) तदानीय तधैव स्थापयन्ति पधाऽऽसीत् , भयोस्थितस्तदा कथयन्ति-यूयं प्रसुप्ता मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४०], मूलसूत्र - [०१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1266~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy