SearchBrowseAboutContactDonate
Page Preview
Page 1269
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) % प्रत सूत्रांक सहसा कालगर्थमी मुगिणा सुत्तस्थगहियसारेण । न विसाओ कायञ्चो काय जिद्दीइ बोसिरणं ॥२०॥ सहसा कालगर्यमित्ति आसुक्कारिणा जपेतं कालगो निकारण कारणे भवे निरोहो । उयणबंधणजमगणकाइयमते य हायरडे ॥३८॥ भाविहुसरीरे पंता वा देवया उडेजा । काइयं हव्यहत्थेष मा बढे बुज्म गुज्झया! ॥३१॥ वितासेज हसेज व भीमं वा अट्टहास मुंचेजा । भीएणं तत्थ उ कायश्च विही बोखिरण ॥ ४० ॥ इमीणं वक्खाणं-'जं वेलं कालगओ'त्ति जाए बेलाए कालगओ दिया वा राओ वा सो ताहे वेलाए नेयबो 'निकार'त्ति एवं ताव निकारणे 'कारणे भवे निरोहो त्ति कारणे पुणो भवे निरोहो नाम-अच्छाविजइ, किं च कारणं, रत्ति ताव आरक्खिय तेणयसावयभयाइ वारं वा ताव न उग्घाडिज्जइ महाजणणाओ वा सो तमि गामे णयरे वा दंडिगाईहिं वा आयरिओ वा सो तमि जयरे सहेसु वा लोगविक्खाओ वा भत्तपच्चक्खाओ या सण्णायगा वा से भणति-जहा अहं अपुच्छाए ण णीणेयधोत्ति, अहवा तंमि लोगस्स एस ठवणा-जहा रतिं न नीणियबो, एएण कारणेण रत्तीए ण णीणिज्जइ, सहसा कालगते इखाशुकारिणा. आसां व्याख्यानं-'वस्था बेलायो कालगतः' इति यस्या बेकायो कालगतो दिवा वा रात्री पास तथा बेलायां नेतन्यः "निष्कारण' इति एवं तावनिष्कारणे 'कारणे भवेविरोधः' इति कारणे भवेत् निरोधो नाम स्थाप्यते, किंच कारणं ?, रात्रौ तावत् आरक्षकाः सोन बापदभयानि हार वा सावरायते महाजनम्यायो वा स समिन् प्रामे नगरे वा दण्डिकादिभिवाऽऽहतो या सतमिनगरे आवेषु वा कुलेषु लोक| विख्यातो वा प्रत्याख्यातभक्तो वा सज्ञातीया वा तस्स भणन्ति-यवस्माकमनापृच्छया न नेतथ्य इति, अथवा तमिन् लोकस्यैषा स्थापना यथा रात्री न नेतण्या, एतेन कारणेन रात्रौ न नीयते. 456-06+0-8% [सू.] दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~1268~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy