SearchBrowseAboutContactDonate
Page Preview
Page 1265
Loading...
Download File
Download File
Page Text
________________ आगम आवश्यक”- मूलसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [४], मूलं [सू.] / [गाथा-], नियुक्ति: [१२७३...] भाष्यं [२०५...], (४०) प्रत सूत्रांक 480-% विराहणा य, छडी पुवा, ताए गणभेओ चारित्तभेओ वा, सत्तमिया उत्तरा, तत्थ गेलण्णं जं च परियावणाइ, पुश्रुत्तरा अर्णपि मारेति, एए दोसा तम्हा पढमाए दिसाए पडिलेहेयचं, तीए असइ बिइयाए पडिलेहेयवं, तीए सो चेव गुणो जो पढमाए, बिइयाए विजमाणीए जइ तइयाए पडिलेहेइ सो चेव दोसो जो तइयाए, एवं जाव चरिमाए पडिलेहे-11 | माणस्स जो चरिमाए दोसो सो भवइ, विइयाए दिसाए अबिजमाणीए तझ्याए दिसाए पडिलेहेयर्थ, तीए सो चेव गुणो जो पढमाए, तइयाए दिसाए बिजमाणीए जइ चउत्थं पडिलेहेइ सो चेव दोसो जो चउत्थीए, एवं जाव चरिमाए दोसो सो भवइ, एवं सेसाओवि दिसाओ नेयवाओ । दिसित्ति बिइयं दारं गयं, इयाणि 'णतए'त्ति, वित्थारायामेणं जं पमाणं भणियं तओ विधारणवि आयामेणवि जं अइरेगं लहइ चोक्खसुइयं सेयं च जत्थ मलो नस्थि चित्तलं वा न भवइ सुइयं सुगंधि ताणि गच्छे जीविजयकमणनिमित्तं धारेयवाणि जहन्नेण तिन्नि, एमं पत्थरिजइ एगेण पाउणीओ बझंति, तइयं १ निराधना च, पट्टी पूर्वा, तस्यां गणभेदश्चारित्रभेदो चा, सप्तम्वुत्तरा, तत्र ग्लान बच परितापनादि, पूर्वोत्तराऽन्यमपि मारपति, पते दोषासम्मान | प्रथमायाँ दिशि प्रति लेखितम्ब, तस्याममयां द्वितीयखां प्रतिलेखितव्यं, तस्यां स एवं गुणो यः प्रथमायो, द्वितीयस्यां विद्यमानायो यदि तृतीयस्यां प्रतिक्षित सति स एवं दोषो बस्तृतीयस्या, एवं यावच्चारमायो प्रतिलिखतो पधारमा दोषः स भवति, द्वितीयायां दिशि विद्यमानायां तृतीयस्था दिशि प्रतिसि. तव्यं, तस्यां स एव गुणो वः प्रथमाया, तृतीयखां दिशि विरामानायां यदि चतुर्थी प्रतिलिखति स एव दोषो यश्रतुथ्यो, एवं बावच्चरमाया दोषः स भवति, एवं शेपा भपि विशो नेतन्या, दिगिति हिलीयं द्वारं गतं । इदानीमनन्तकमिति-विस्तारायामाभ्यां यत्प्रमाणं भणितं ततो विसारेणापि भाषामेनापि यदतिरे। कवन भते चोक्षं शुचितं च यत्र मको नास्ति चित्रयुक्तानि वा न भवन्ति शुचीनि सुगन्धीनि तानि गच्छे जीवितोपक्रमानिमित्तं धारषितम्यानि जपम्येन । श्रोणि, एकं प्रस्तीयंते एकेन प्राप्तो बध्यते तृतीय likcharitr [सू.] * दीप अनुक्रम [२३] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] “आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति: ~ 1264 ~
SR No.004141
Book TitleAagam 40 AAVASHYAK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1736
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size374 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy